________________
हितोयकिरणः । देवदत्तो दिवा न भुड्ने' -गत्री मुक्त इत्यर्थापत्त्यैव गम्यत इत्यादिषु भोपादानलक्षणा। केवलं 'कुन्ताः प्रविशन्ती' त्यादिषु सा । 'गङ्गायां घोष'इतबादौ शैतापावनत्वादि स्व गुणासमर्पणलक्षणोन लक्षणलक्षणा । पूर्वेश्चतुर्भिदैः सा हाभ्यामाभ्याञ्च षड़विधा । २०। (भ) । पूल : सारोपादिमिः, प्राभ्यामपादानलक्षणालक्षणलक्षणाभ्याम् ।
गढ़व्यङ्या गतव्यङ्गया व्यक्ताव्यङ्गति सा विधा ॥ २८ का मा लक्षणा । गतव्यङ्गेयति नाट्रियते। गूढ़व्यङ्ग्या यथा
उत्कीर्णेरिव चित्रितैरिव नवोद्भिरिवोद्य य:
कुन्दे विभ्रमितैरिव स्मरकलाशाणे निशातैरिव । जाते सति जात्या यक्तिराक्षिप्यते, नतु गोशब्देन पाक्या लक्षणया वा यक्तिरुयते ॥ विशेषणे गोवे क्षीणा पर्यवसिता शक्ति: सामय यस्यास्तथाभूताभिधा विशेष्य गो. यक्ति न गच्छेत, विशेष्ये न तिष्ठतीत्यर्थः। उक्तश्च वाक्यपदीये याकरणे-गोर्गोयक्तिः खरूपेण सानादिमत्वादिना न गौनं गोपदार्थः, नाप्यगौड़ गोभिन्नानामश्वादिपदानामर्थः, किन्तु गोत्वाभिसम्बन्धात् गोत्वनातिसम्बन्धाक्षेपवशाद गोर्गोपदनन्धशाब्दबोधविषयः। यथा गोपदस्थले आक्षेपलभ्य व्यक्तौ प्रयोजनाद्यभावाल्लक्षणा नास्ति, तथैव 'कटः . क्रियता मित्युक्त कर्ताक्षेपलभ्यस्त नापि लक्षणा नास्तीत्याह-क्रियतामिति । एवं त्वं कुबित्यक्त कटं कम्माक्षेपलभ्यम्। प्रविशेयक्त गृहं कम्माक्षेपलभ्यम्। पिण्डीमन्नादिग्रासमित्य त भक्षयेति क्रियाक्षेपलभ्या -इत्यादिष्वाक्षेप एव, न तु लक्षणा, प्रयोजनरूद्ध्योरभावादिति भावः। केवलमिति - वेणुर्गायति। 'कुन्ताः प्रविशन्ती'त्यादौ सा उपादानलक्षणा । शक्या कुन्तविशिष्टा इत्वक्त कुन्तस्य विशेषणत्वेनोपलक्षणतया कदाचित्तदहितस्यापि । पुरुषस्य प्रवेशसद्भावात् ; अत: कुन्तस्य प्राधानोन प्रवेशार्थ 'कुन्ता' इति लाक्षणिक पदसतम्। एवमेव सर्वत्र लक्षणायां प्रयोजनं शेयम्।
पूबैरिति-गौणशुद्धभेदेन सारोपा दिविधा, तथा साध्यवसानापि दिविधा, एवं क्रमेण चतुभिर्भदैरियर्थः। .
(भ) एवमपि कायप्रकाशे। · एतन्मते रूप्रियोजनाभ्यां भेदाधिक्य नाङ्गीकृतम्। विद्याधरेण प्रयोजनलक्षणाया एते घड़ भेदाः, रूलिक्षणा एकैवेति सप्तविधेव लक्षणेव्यक्तम्। दर्पणकदादयस्तु रूप्रियोजनाभ्यामारोपाध्यवसानाभ्यां तथोपादानलक्षणान्यां प्रत्येकस्य भेदस्यान्योन्चयोजनेन (२x२x२८) अरविधत्व तम्या: खौकुन्ति । पश्चात् गौशशुलादानेकदहेतुत्वेन ‘एवमशीति-(८०) प्रकारा लक्षणेति निष्कर्ष खमतमाहुः। गिर्वन्यातिशयवगिले तत्रैव द्रश्या इत्यास्तां वितरः।