SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अलवार कौस्तुभः । अलक्ष्यो व्यङ्गग्रस्य क्रमो यत्र स तथा । क्रमस्तु विभावादिभिवाज्यमान एव रसः, न तु विभावादय इति । लाघवाच्छत्तपत्रशतीयुगप धाभिमानवत् .. यत्र क्रमो न लक्ष्यते स तावदकमः । (ङ) रसो भावस्तदाभासो भावशान्त्यादिरक्रमः । ३६का - ग्मादिस्त्वक्रमोऽलक्ष्यक्रमव्यङ्ग्य' इत्यर्थः । आदिशव्दाद्भावीदयभावशावल्यभावसन्धयः । अयमसंलक्ष्यक्रमव्यङ्ग्यो रमनिरूपणे दर्शयिष्यते । सम्प्रति लक्ष्य क्रमव्यङ्ग्यो दय॑ते यवानुध्वनिना व्यङ्गा लक्ष्यते क्रमपूर्वकम् । स तु लक्ष्यक्रमव्यङ्गाः शब्दार्थोभयशक्तिभूः ॥ ४० का विवक्षितमपोति-विवक्षितमपि वाचा यनयनि; · यङ्गापर्यवमानं स्यादित्यर्थः । तथाच वाच्यार्थस्य विवक्षायामपि ययार्थस्यैव प्राधान्यं, न तु वाच्यार्थस्येति भावः (ङ)। लक्ष्यमिति-वखलङ्कारादिरूपयङ्गयार्थानां हृदये उत्पत्तान्तर्द्वानरूपक्रम: सब्वेषां लक्ष्य इत्यर्थः। अलक्ष्य इति-रमादिरूपयङ्गयार्थानां हृदये उत्पत्तान्तनिरूपक्रमो न लक्ष्य इत्यर्थः। ध्वनिविषयकज्ञानस्योत्पत्तग्रादिना वनेरप्युत्पत्तवादियवहारः। अत्र दृशान्तो लाघवादिति -शतपत्रस्य कमलस्य शप्तसंख्यकपत्राणां सूच्या वेधे जाते सति प्रत्येकपत्रस्य यः प्रत्येकवधस्तस्योत्पत्त्यादिक्रमो लाघवात् सूचीकरणकवेधनिष्ठशघ्रयान्न लक्ष्यः। अतएव मया युगपदेकक्षण एव मब्बघां वध: कृत इति तेषामभिमानो यथा, तपावापि रसादियङ्गयानामुत्पत्तवादिक्रमोऽपि न लक्ष्यः । (ङ) क्रमखिति - एतमेवाभिप्राय मासि निधाय भगवता सुनिनोक्तं विभागनुभावयभिचारिसंयोगादसनिअत्तिरिति । स तच्च 'रस'किरण एव नियतं विशदीभविष्यति। 'विभावादिभि रित्यतादिपदस्य वहुवचनस्य च सार्थकतातएव स्फटा-'एवञ्च विभावादीनां दण्डचक्रादिन्यायेन सम्भयेव कारणत्वं, न तुटणारणिमणिन्यायेने केकस्येति मन्तयम्। विभावाद्याः कारणान्येव, रखोहोधे विभावाद्याः कारणान्येव ते मता:' (सा. दपणे ३य परिच्छेदे )। अक्रम इति-असंलक्ष्यक्रम इति यावत् । “अब व्यङ्गाप्रतीबिभावादिप्रतीतिकारयकत्वात् क्रमोऽवश्यमति, किन्तु नासौ निपुणेनापि लक्षयितुं शक्य:।' कथं तावदस्याक्रमस्य धनेनिरतिशयानन्ददतया वहुविषयतया च सहृदयहृदयं सततमेवाधिकुर्वत एकत्वेन गणना कृतेति न दुरूहः प्रश्नः। 'एपु रसादिषु चैकस्यापि भेदस्यानम्तत्वात् सातुमशक्यत्वादसंलश्यक्रमव्यङ्गापनि म कायमेकभेदमेवो'मिति विश्वनाथः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy