________________
टतौर्याकरगाः। अनुध्वनिरणुरणनं ध्वनेरेव दीर्घदोघभावः प्रतिध्वनिरिव वा। स तु लक्ष्यक्रमव्ययः शब्दशक्तिभूरर्थशक्तिभूः शब्दार्थोभयक्तिमश्चेति विधा।
पाद्यो हिधैवालङ्कारवस्तुनो?तनाद्भवेत् . ४१का प्राद्य: शब्दशक्तिभूईिधैव भवेत् । 'एव' कारस्तु अर्थशक्तिभववच्छन्दशक्तिभवोऽपि हादशेति परमतं यावर्त्तयति (च); अथवाऽनङ्गारस्यैव, वस्तुन एव, नान्यतरविशिष्टस्येत्यर्थ:। तत्रालङ्कारद्योतक: शब्दशातभूयथा
आशामात्रे विलमदुदयः पद्मिनीचक्रवन्धः
मिताभोगः मततमनिशामोदमैत्रीकषायः । अनुरणनमिति-यथा घण्ठादीनामेकनादोत्तरसपरनादानां क्रमो ज्ञायते, यथा वा ध्वन्युत्तरं प्रतिध्वनियिते, तथैव येषां ध्वनीनामुत्पत्तमादिक्रमो लक्ष्यते, रस लक्ष्यक्रमयङ्गाः।
अथवेति-'यादो विधेवे'त्यत्र 'एव'कारोऽलङ्कारवस्तुनोरित्यनन्तरमेव योजनीयम् (च) : तथा चालङ्कारस्यैव दद्योतनात्, न तु वस्तुविशिधालङ्कारस्य ; एवं वस्तुन एव द्योतनात्, न त्वलङ्कारविशिष्टस्य वस्तुनः। एवं सति केवलालङ्कारस्य द्योतनात्, तथा केबलवस्तुनो योतनादायो विधा भवतीत्यर्थः। ___ आशामात्र इति-अयं कृष्णरूपश्चन्द्रो रोचिःपूरैः कान्तिप्रवाहै: शीततां जाध हरतु । प्रसिद्धचन्द्रस्तु शीतता करोति । तथाऽयं भजतां जनानामाशामात्र एव विलसन्नदयो यस्य सः। अब शब्दमात्रश्लेघेणास्याशामाले दिक्सामान्य · उदयः, प्रमिद्धचन्द्रस्य तु पूर्वाशायामेवोदयः । अयं पद्मिनीसमूहानां वन्धुः, स तु देघौ। अयं सततं सिद्ध
आभोग: परिपूर्णता यस्य तथाभूत:. स तु कदाचित् पूर्णिमायामेव सिद्धाभोगः। अनिशं निरन्तरमामोदमैनीकघाया यस्य तथाभूतः। 'कघाय'शब्दोऽत्र माधुर्यवाची, 'मधुरेऽपि कघाय: स्यादित्यनुशासनात् । अवापि शन्दमात्रश्लेषेण निशाभिन्नेऽपि काल आमोदादयो उत्पलशतपनयतिभेदे क्रमोऽतिशीघनन्यत्वादलक्ष्यः, अवापि कार्यकारणपरम्परा तदभियक्तितो रसभोगप्रणाली च न संलक्ष्यत इति तु न रिक्तं वचः।
(च) परममिति–नैतन्मते प्रसिद्धरालङ्कारिकैरास्था स्थाप्यते, नास्य मतस्योहलेखलेशोऽपि प्राचीनप्रसिद्धग्रन्थेषपलभ्यते । मूलमेतन्मतस्य न तावत् दुर्निरूपम्-यत: 'बर्थस्य यजकत्वे तच्छब्दस्य सहकारिते'ति न्यायेन अर्थवोधप्रसङ्गे सर्वत्रैव शब्दस्य साचियम, अतोऽर्थ शक्युद्भवध्वनिभेदस्य प्रत्येकस्य प्रतिरूपकमेकं शब्दशक्युद्भवध्वनिकायमस्तीत्यनुमानम, तेन हादशधैव शब्दशक्युद्भवोऽपि विभजनौय इति मतम्। टीकाक्षता 'एव'कारस्य हितीयपचयाख्यावलम्बनेन मतस्यास्योशेखयोग्यत्वमपि याहतमिति दर्शितमिति मन्यामहे ।