________________
अलङ्कारकोस्तभः ।
राधाश्लेषादिषु निरवधिव्यापृतः शोणपादो
रोचि:पूरीहरतु भजतां गौततां कृष्णचन्द्रः (छ) ॥ ४ भन्न शब्दशक्त्याऽद्भुतश्चन्द्र इति प्रसिद्धचन्द्रायतिरिक्तैरखिलेर्गुणैर्बातिरेकालङ्गारो ध्वनितः । यद्यप्यसो ध्वनित्वेनालङ्कार्य एव, तथापि ब्राह्मणश्रमणन्यायेनालङ्कार एव (ज): एवमन्येऽपि । यस्य मः, प्रसिद्धचन्द्रस्य तु निशायामेव। राधाया आलिङ्गनादिकम्मसु निरवधियापारयुत्तः, स तु राधाश्लेषादिनक्षत्रेषु कदाचित् संयुक्तः। अयं शोणपादो रकचरणः, सतु श्वेतपादः। अव 'पाद' शब्द: किरणवाचो। प्रवाशादिशब्दाना परिव लामहत्वादेव शब्दशक्यद्भवो ध्वनिरिति शेयम् ।
अलङ्कार्योऽलङ्काराश्रय एव, धनेस्तु प्राणत्वात्, प्राणस्य च शरोरारम्भकत्वात् ; शरीरन्वलकाराश्रय एव, न त्वलङ्काररूपं, कथं यतिरेकालङ्कारस्य ध्वनिरूपत्वमित्याक्षेपः । श्रमणोऽवतः-यदाप्यवधतस्य वर्णाश्रमादिकं किमपि नास्ति, तथापि पूर्वदृष्यस्य ब्रामणस्य स्मरणात् ब्राह्मणभिन्नेऽप्यवधते कदाचिदाह्मणोऽयमिति प्रतीतिर्यथा जायते, तथालङ्कारभिन्नेऽपि ध्वनावलङ्कारप्रतोतिर्जायत इति भावः ।
(छ) शोकेऽस्मिन् 'पद्मिनी' 'सेतो"मोद"कघाय'शब्दा: कृष्णपक्षे याख्यायां पारिभाषिकाः पारिभाषिककल्या वा । पद्मिनी खलत्तमा खोजाति:। 'अनिशामोद'त्यत्र सभङ्गाभङ्गनेषः, मोद इति कृष्णपक्ष। 'मोद मैत्री कघाय'पदेखिहणां चित्तवृत्तीनां मैनौकरुणासदिताख्यानां परिग्रहः, न तु पापिधपेक्षालक्षणाया 'उपेक्षा'या अपि--स खलु धर्म: वैष्णवमताननुमोदितः। 'कधाय पदेन माधुर्य, तत: गौण्या वृत्तवा करणाया वोधः। भजतां नित्यभक्तानामिति यावत्। चत्र 'माने 'वन्धुः''सततम्' 'अनिशं' 'निरवधि' 'शोष' इत्येतेषां पदानां पर्दाशानां वेठार्थवोधे साचिय' स्फटमेव। आशामाने विलसदुदयः' इत्यस्य सन्दभांशस्य याख्याऽन्यथापि विधेया। यदेव भक्तानां भगवन्तं साक्षात्क प्रवलतरातिरा काला वा जायते, तदेव स प्रकटो भवति, विभूतिरूपेणांशकलात्वपक्षावलम्बनेऽवताररूपेण वा। सनव तस्य प्रकाश:-'तस्य भासा सर्वमिदं विभाती'ति अतिः। अनन्ता तदिभूतिपरम्परा-'अनन्तवीर्यामितविक्रमख सब समाप्नोषि ततोऽसि सब' इति श्रीश्रीगीतास्मृतिः अवताररूपेण भक्ताशापूरणाकाक्षिणा तदुदयस्तवाभिहितः-'धर्मसंस्थापनार्थाय सम्भवामि युगे युगे' इति ।
(ज) तदुक्तं कायप्रदीपे 'प्रकाश'ग्रन्थयायावसरे 'नन्दाहतेघपमादीनां प्राधान्यं न वा ? बादो तस्तेषामलङ्कारत्वं, अन्यानलकारणाव, दितीये कुतोऽस्य कायस्य ध्वनित्वं बन्नास्याप्राधान्यादिति चेत्, न ; पूर्व ( वाचत्वदशायाम ) अयमलबार बासीदित्यतावताऽ