________________
तृतीयकिरणः । दधती समधुपरागं परिमलमेकान्तसुकुमारा। ___ गुणकलिता (5) ललिते ! मम भूषितकण्डा त्वमेव वनमाला ॥ ५
अत्र शब्दशक्त्या कवेवनमालाललितयोः साधम्म विरूप्य प्रयासे व्युपरते सति वस्तुभूतः कश्चिदर्थः स्फुरति। स च-त्वमेव वनमाला, नान्येति ; त्वां प्रत्येव मे समादरः, न तस्याम् ; तेन त्वदालिङ्गनमेव मे प्रेय इति वस्तु ।
अर्थशतयुद्धवोऽर्थस्तु व्यञ्जकः खयमुनवौ। कवेः प्रौढ़ोक्तिनिष्पन्नो वक्तस्तत्कल्पितस्य च ॥ ४२ का अर्थशक्तयुद्भवो यो ध्वनिः स त्रिधा भवति-खतःसम्भवो, कविप्रौढ़ोलि. निष्पनशरीरः, तत्रिवधवक्तृप्रौढ़िनिष्पनशरीरश्च (झ)। तत्र स्वतःसम्भवी
हे ललिते.! भूषितकण्ठा सतो त्वमेव मम वनमाला। मधुपस्य भ्रमरस्यानुरागेख सह वर्तमान परिमलं सुगन्धं दधती, ललितापक्षे तवाधरमधुपानकर्तम्ममानुरागेश सह वर्तमान परिमलं दधती। गुणः सर्व वैदग्धधादिश्च । प्रेय इति अभौमित्यर्थः, इति वस्तुध्वनिः 'मधुपादिशब्दानां परिवत्तामहत्वाच्छब्दशक्युद्धवः ।।
तन्निवद्ववक्त प्रौदीति-तेन कषिना स्वकृतोके निवडा उक्ता ये वक्तारले दूतीनायिकाप्रभृतयो वहवो भवन्ति। तेषां प्रौठोक्ति भिनिष्यन्न शरीरं यस्य सः। अर्थशवो यो ध्वनिरिति-सत्रे'ऽर्थशक्युद्धवोऽर्थस्तु यञ्जक' इत्यत्र व्यञ्जकपदयाऽनापि याखायां व्यञ्जको यो ध्वनिः स विविध इति याख्येयम्। एवं सति यन काये धने न्यन्तरोद्गारो लङ्कारयपदेशात्-यथा ब्राह्मणपूर्ववौहमन्यासिनि ब्राझणयपदेशः। नन्वेवं व्यपदेशसमर्थनेऽप्यलङ्कारध्वनित्वं न समर्थिमिति चेत्, न-'अलङ्कार'पदेन (अलङ्कारध्वनिशब्दगतेन) तयोग्यताया (अलङ्कारजातीयरूपाया:) विवक्षितत्वात, न चैवं रसादिधनावप्यनवारध्वनित्वप्रसङ्गः, संलक्ष्यक्रमस्यैव तादृशस्य (कदाचिदलकारस्य ) तथा (अलङ्कारध्वनिव्यपदेश्यतया ) अभिप्रेतत्वात्। वस्तुतस्तु प्राधान्याप्राधान्ये यङ्गास्य वाच्यापेक्षवेध, चतु रसापेक्षयापि, तदपेक्षया सर्वत्र गुणीभावात् ; तथा चोपमादीनां रातमासारवं, वाच्यापेक्षया प्राधान्यच्चेति न दोषलेशावकाश' इति ।
(झ) रसगङ्गाधरलता जगनाथन तत्पूर्वतरेच कैश्चित कविनिवडवक्तप्रौद्योक्तिनिष्यन्नशरीरस्य ध्वने: कविप्रौपोक्तिनिष्यन्नाद्ययात् पृथक् सत्ता न तावत् स्वीकता। तदसत्यदाहुपणकारा:-'न खलु कवेः कविनिवहस्येव रागादाविष्टता। अत: कृषिनिवड
(5) 'गुणगुम्फिता' इति (क) (ख) (क) पुस्तकेषु पाठः । तथाल्वे तु पायायास्तृतीये पाद वयोदय मावाः, मानाधिक्यच्च प्रागप्रदर्शितदिमा कथमपि समर्थनौवम्।