SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २२६ अलङ्कारकौस्तुभः । मति:-- गोकुलेन्द्र कुमारस्व गुणरत्नाकरः स्वयम् । वक्तं कर्तुमभिज्ञोऽसि त्वयि का चतुरायताम् ॥ १७६ वितक:-किं पीयूषं किमु विषं कि हिमं किमु वाऽनलः । अभूत कंष्णानुरामोऽस्यां विरोधियधर्मकः ॥ १७७ वासः-उच्चैर्गजति मेघौधे राधा चकितलोचना । त्रस्यन्ती माधवं कण्ठे भुजाभ्यां परिषखजे ॥ १७८ अथैषामङ्गाङ्गिभावसे दिगदर्श नं यथा प्रागच्छन्मामभः कृष्ण ! परासन: पथीति माम् । केवलं नायशः प्रेति त्वाञ्चत्याशशि मे मनः ॥ १७e पत्र पूर्वाहें ग्लानिभावोऽङ्गी शङ्गा त्वङ्गम् । एवम् सर्वत्र समवर्तित्वं युक्तमेव महात्मनाम् । मय्येव समवर्तित्व नान्यत्र पुरुषोत्तम ! ॥ १८० पत्र मतिभावोऽङ्गी असूयाऽङ्गम् । एवमेकस्याङ्गिनो बहू यङ्गानि भवन्ति । यथा - इयं गाढ़ोत्कण्ठा विषमविषदिग्धेव हृदि मे प्रसूनेषोर्भग्ना विशिखफलिकेव स्थितवती। अतो मे प्रत्यङ्गं ज्वलयति तुदत्याकुलयते (V) धुनीते मुष्णीते जड़यति च सञ्चवति च ॥ १८१ अस्या कृष्णानुरागो विरोधियधर्मको भवति-तथा चानन्ददायकत्वेन पीयधधर्मकत्व विच्छेदनन्यदाहकत्वेन विषधर्मकत्वञ्चेत्यर्थः। काचिन्मानिनौ श्रीकृष्ण माह। त्वन्तु सर्वन समतित्वविहाय मय्येव समवत्तों नान्यत्र -श्लेषण दुःखप्रदत्वात् समवर्ती यमः। समवर्ती परेतराड़ि'त्यमरः। इयं श्रीकृष्णा विषयकगाोत कण्ठाविघमविघेण लिप्तव मम प्रत्यङ्ग ज्वलयति । कथम्भूता। कन्दर्पसम्बन्धिवाणस्य भग्ना लोहमयी फलिकेव मे हृदि स्थितवती । अभमाया: पलिकायाः कदाचिद्राणनिष्काशनात्तस्या अपि हृदयाबहिनिःसरणं सम्भवति, भमायास्तु सर्वथा नेति ज्ञेयम्। मुणोते चोरयति मां देहानुमन्धानरहितं करोतीत्यर्थः। (V) एषामन्यत्र कदापि संज्ञाऽन्तरैच गणना यथा नीलमणौ। तत्र ते वाचिकानुभावा द्वादशेति कीर्तिताः । अत्र तूम्मादानुभावस्य यक्तित्वमाश्रिता इति भेदः । 'अपि युक्त रबन शेषः परं चमत्कारकोटिं पुग्णाति । 'आकुन्जयते' इति तङ् कथमपि घटनीयः।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy