SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ पञ्चमकिरणः | प्राकृताप्राकृताभासभेदादेष विधा मतः ॥ १२ का एष रसः प्राकृतो लोकिको मालतीमाधवादिनिष्ठ, अप्राकृतः श्रीकृष्णराधाऽदिनिष्ठः । आभासस्त्वनीचित्यादिप्रवर्त्तित: : । स चाभासस्त्रिविधः प्रसिद्ध त्रिमसिद्धभेदात् । आद्यः प्राक् प्रसिद्धिमात्रोपहतः, न तु सम्पत् स्यमानः ; स च रसाभासो भवन्रपि रसपोषकः - यथा नन्दन सम्बन्ध प्रसिद्धौ मालत्या माधवे रतिपुष्टिरिति प्राकृते, अप्राकृते तु शिशपालसम्बन्ध १३१ प्राकृति - प्राकृते रस एव नास्ति (८), तदपि यत्तैविध्यमुक्तं तन परमतानुसारेणति ज्ञेयम् । प्राकृते ये रमं मन्यन्ते ते भ्रान्ता एव यनोव कमिनिममान्तनिष्टं ॥ प्राकृतनायकेष्वतिनश्वरेषु रसो न भवति, विचारतो विभावापरात घ्यामयं वैरस्यमेवोत्पद्यत तवेंव रसं वर्णयन्तीत्यर्थः । अतएव ग्रन्थका रेखापि प्राकृतविषय एकमपि पदां नोदाहृतं किन्त एवं सत्राणि पदान्युदाहृतानीति ज्ञेयम्। प्रसिद्धेति - रुक्मिण्या वह शिशुपालव्य सम्बन्धो लोकानां प्रमिडिमालेवोपहतः भ्रान्तानां प्रतीतिविषयः, न तु सम्पत्स्यमानः -- स सम्बन्धो न तु सम्पन्नो भविष्यतीत्यर्थः । अतः शिशुपालस्य रुक्मिण्यां रमौ रसाभास एव । एवं परोरमणीधु पुरुषस्य रतिरपि रसाभास एव, प्राकृतविषयत्वात् । यत्रसानामष्टधा विभागः कृतस्तदनुभावादिवद्दि: प्रकाशकक्षामवलम्बप्रानुकाय्र्याणां नायकादीनां वत्वमनुसृत्य, न तु रमम्वरूपस्यानन्दस्तयेत्तया वा भेदन | रसात्मवादिनामनुभवसाक्षिकानन्द स्य तदानों वन्द्यान्तरस्पर्श शून्यत्वेनालौकिक चमत्कारवत्तया च न भेदकम्पना सम्भवतीति तत्त्वम् । प्रकाशदर्पण कदादयो वामेतन्मतपोषका व्यपि सामाचिकानामेक एव रस इति न स्फुटमभिदधति । तवेदमपि तदभिप्रायविलसितं सम्भवि यन्त्र खलु सर्वेषां रसानामानन्दमात्रा ग्रानन्दप्रकृतिश्चैका वीभत्स जुगुच्चाऽदिष टङ्गारकवादित उपलब्ध : पृथक्त्वस्य निहोतुमशक्यत्वात् । वयन्तु सम्भावनामप्येतादृशीं न वहु मन्यामहे, कारणश्च तत्र प्राक् प्रदर्शितमेव । न खलु वहिरावंष्ट नभेदन ग्रान्तरानन्दम्य स्वरूपभेदः कल्पा:- एवमयाधुनिकाः प्रतीच्या काव्यतत्त्वविदः । Ct the views of B. Croce, Spingarn, Henderson and others). (C) प्राकृत रस एव नास्तोति हि मम्प्रदायविदः, तन्मन श्रीकृष्णा एव रमः सम्भवी, गत्वितरस्मिन् प्राकृतजने । मनमेतदालङ्कारिकमतानुसारि नेति टीकालदेव खचितम् --- वस्तुतस्तु रखात्मवेदिनों ग्रन्थः प्राकृत ममत्त्वमपखातुं न शक्रवन्तीति मन्यत एव - तथापि मम्प्रदायम तरच चातुरोनाल जम्भणम् । मान्नानां जीवानामनन्तभा ज्ञानं तदेवनागति र सुलभमानन्दम् श्रतः कथमामनधिकारः
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy