SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १३२ अन्नङ्गा र कोस्तुभः । प्रमिडी श्रीरुक्मिण्याः श्रीकणां रतिपुष्टिः । कृत्रिमस्तु नन्दनं प्रति मालतीवेशधारिणी मकरन्दम्य वास्यप्रकेटनादिः । मिडस्त्वनौचित्यप्रवर्त्तित एव - अनौचित्य कम्या अनेककान्त नित्वम् (ग) ; यदुक्तम कुनश्वानवसर पनि प्राकृतानामस्माकं न ज्ञानगोचरम् । यत्त ग्रन्थकारे प्रानविषय एकमपि पदानमिति कृत्वा तस्य प्राकृते रमासत्त्व कल्पपचाङ्गीकरणं न तत् मभ्यक्. यपि तु वैदग्धामामेव यतोऽव ग्रन्थ श्रीकृष्णलीलाम्टतमेव वर्णनायमुदाहरन्कलेनंনि ग्रन्थतो हृद्गत भावः अतोऽव प्राकृतचरितवर्णनमप्रासङ्गिकमित्यव तस्य वच्चनं, न तु कारणान्तरमति । प्राकृताश्रयस्य रसस्य मत्तामवतां वैष्णवालङ्कारिकायामियं हि शैली- -यव प्राकृतचरितमुपजॉय होतरेषामालङ्कारिकाणां मत रसो वर्त्तत तत्र वैष्णवाणां मत रमता न जातु सम्भवति । यत्र तु पंगदरभणोरतिस्थल वैणवानां मंत रमस्यंतर यवच्छिन्ना सत्ता, नवालङ्कारिकचक्रवत्तिन इतरे रस्याभासत्वेन स्थितिसुपपादयति । प्राकृतं रमविकृतिम महमानानां नियुक्तिश्चानन्दचन्द्रिकायामित्यं लचिता'ननु ततलञ्चणं प्राकृतनायिकासु दमयन्ता मानत्यादिष्वयाप्तमिति चेदिष्टापत्तिरेव । 'रमां वैस:" 'रसं ह्यत्रयं लब्धाऽनन्दो भवतो त्यादिश्रुतिप्रतिपादितम्य साचाचिदानन्दघन म्य रमस्य वित्रनिभवदादभिरप्राकनी भगवत्प्रेयमारालच्या कृता तत्र मुह्यङ्गिः कविभिर्यदि प्राकृतादिषु पिशिता जरामरणादिमतोघु स्त्रीषु म रमः प्रत्यापविष्यंत, तर्हि वयं - किं कुम्म: ? तथा हाक्तं रसपच्यचाग्यायाम् (भागवत १९१९ 'नं ब्रह्म हुदा य व्यादिकवये ह्यन्ति यत् सूरयः । नजोवारिम्टदां यथा विनिमय इति । य श्राद्यस्य र सभ्य ब्रह्म तत्वमादिकवये भरताय तनं । यत्र रमतत्त्व कवयः कायको मुहन्ति, मंगालच्येऽपि प्राकृतरमलक्षणभ्य मङ्गमनात् । इत्यादि । कविकरणपुरचरणास्तु प्राकृताश्रये रसस्य मत्तामितरालङ्कारिका इव स्वीकुत्र्वन्ति परं तेषामपि मत्यानाश्रय एव मुग्यो रमः । टीकाकता गोस्वामिचक्रणा एतदपि न सहते, 'प्राकृत ये रमं मन्य न भ्रान्ता एवेत्यादि कटान सचयन्तः स्वमाशयं मनवामेव वाकन्ति रसस्याभासतापक्षस्तु वयमतरवालोचयिव्यामः । प्राकृत रस एवं नास्तीति तु सीत्प्रसमाम्फालनं भक्तिशास्त्र याग्यान यथाकथञ्चित् औचित्यमावहतु न तु कान्तामम्मित तया उपदेशयुनि कार्य तदाश्रिनालङ्कारिकवचः प्रपञ्च च तस्योपयोगः । तदमवधेयम्-अतिः गहनस्वरूपे रसे प्राकृता श्रयतायचस्तत्त्वाम्खादादा चतर कत्ता मधिरोहरिपाकत्तु सुशक एव इति वैष्णव गोस्वामिमतस्यान्रानन्त यवहारिक प्रपचरूपे न तस्य प्रयुक्ति नान्प्राशनाश्रितानि कालिहा सातिकायानि प्रत्याहरियो विधानंचलं तस्य सम्यक्परिग्रहेण । (ब) अनौचित्यम् -- ' ग्रौचित्यं रतसितस्य स्थिरं कायस्थ जीवितमित्योषित्यमेव प्राक सचैव गण्यते । पशुगतम्टतप्रति न कदापि कान्ता सम्मिनयोपदेश ग्रप्राकृताश्रथस्य
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy