________________
पचर्माकरणः।
१३३ 'यद्यपायं रसाभास: परोढरमणीरतिः। Rasasudhakara,
तथापि ध्वनिवैशिध्यादुत्तमं कायमेव सत् ॥' इति तथापि 'रसो भावस्तदाभासो भावशान्यादिग्क्रमः' (३५ का) इत्यादुरातदिशा 'आभासोऽपि चमत्कारदशायां ध्वनिभाग् भवेत्' इति ध्वनिमर्यादयैवोत्तमकाव्यत्व, न त्वनौचित्यरीत्या-इति प्राकृत, अप्राकते तु परोढरमणीरतिरेव सर्वोत्तमतया भूयसी श्रूयते, न तस्या अनौचित्य प्रवर्तित्वम्, अलोकिकत्वमिहेषणमेव न तु दूषणमिति न्यायात, सकागोचरत्वाच (त। तथा च
सर्वोत्तमतयेति-शान्तिप्रतिपञ्चविधरतीनां मध्ये टाररति: सव्वात्तमा। मा च रतिरिविधा-स्वकीया बक्मिण्यादिनिष्ठा, परकीया वनसुन्दरौनिशा च तयोमध परोदरमणो श्रीब्रजसुन्दरी तनिष्ठा रति: सर्वोत्तमेत्यर्थः। भूयसीति -मर्चवदेतिहामपुराणादीनां मारभूत श्रीभागवतं श्रीकरण नोक्तं 'न पारयेऽहमित्यादौ 'या मा भजन दुजरंगेहदसला: मंचा' इत्यादि - तवैव श्रीउद्धवणाप्यक्तं 'या दुस्तानं खनन· मार्य यथच हित्वं त्यादि। उच्च मनोल मणौ श्रीमदपगोस्वामिभिरप्युक्तम्-'अवेव परमोत. कर्षः जारस्य प्रतिष्ठित' इत्यादी। महानुभावाना दृश्य अ यकायादी परकीया सर्वोत्तमोत्तमतया श्रयत इत्यर्थः । योवित्वं स्वाभाविकम्-प्राकृत एवेदम, अप्राकत तु मकललोकिकमीमातिशयाने परमपुरुधे न काऽपि निन्द्यानिन्दानाचिन्ता। अन्यत्र त्वेध विचारो न निहित:-अवमम्प्रदायमता. विष्कारकल्पनामाकाय म निपुणं ममाहित; : आभामस्य भंदप्रदर्शनमप्यस्य ग्रन्थक्कन बालसारिकमतमामञ्जस्यसाधने निबन्ध प्रकटयतितराम। सिङ्ग' रसाभासं विना के भंदा एतेरपरालकारिक तथा समं स्वीकृताः। 'मिहरमाभामस्याव वेगा वमतप्रणालीमनुसृत्व चरमरसपचे म्थापनप्रथामः स्वम प्रदायमतं प्रति भक्ति कल्पनाकोतुकमुपपादयति। न
कथने स्वमतविरोध न्यौदामीन्यं वा हेतुः, यतश्चमत्कारलक्षणेन कायस्य।उत्कर्षस्थापना दाभामस्यापि मुख्यत्वेन विपरिणतिनात्यन्तदृषणोया कविमो रमाभाम: निसर्गप्रेमवता गोपसभ्रवां गोकुलनन्दनम्य च पक्षे न कल्पा इति न तम्य न द निर्दशः।
त) परोहरमणारती रमो नु, अपि तु रसाभास एवंति सम्प्रदायविदामालकारिकाणां राद्वान्त:-'परोहां वयित्वाऽत्र वश्याश्चाननुरागिणोम्। आलम्बन नायिका: सारिति दपंकदुत्त:, 'एकत्र वानुरागच नियंजनेच्छगतोऽपि च । योधितो वहसक्तिचंद्रमामासखिधा मत' इति प्रताप दियमतस्थिनेच। एवमप्यनबाचीना: मर्चे कण्ठाभरण. कडोनाद्याः, रसशास्त्रविशारदा वहयो कदमदभानदानास्यश्च : परोदरमणोग्ता रम एव