________________
१५४
अन्नमारकोस्लमः । 'अलोकिकाय य भावा न तांस्त कण योजयत् ।' इति च । Udyogn-Tarvan
वजवधनां काकतानमानसत्वेन स्वपतिनिष्ठत्वाभावात्तेषाञ्च मायाकलिततच्छायाऽनगालनन तदङ्गमङ्गमात् प्रत्युत कवलानुरागमात्रापाधितया
तोरनकतया शुद्धत्वमव । म रमाभाम रात मावालसारिका भक्तिमागचारिगः श्रीमद्रपगोखामिप्रमतयः । कौस्तुभकत रमाभासो भवन्नप्यसौ रमपोषक दनि सुचिन्तितं स्वममोहित प्रकाशयन्नपि म्वसम्प्रदायमतदा। दाक निर्वचवानिव प्रतीयते। पगारमणोरत्याश्रय कायमुत्तम कायमेवेलाव तु न विभिन्नमतावलम्बिनोरशेतयोः कापि विप्रतिपत्तिः - ध्वनिवैशियमेव कारणत्वेनोपन्यम्य उभयरपि तैः गाहासत्तसई-अमापातक र ङ्गार पातक-पद्यावलादिस्थितानां पद्यानां मत्कायत्वेनाङ्गीकृतत्वात् । अप्राकविषयकपरोपरमणीरतिपक्षेच नामाकं रसोऽमो रमाभासो वति निबन्धातिशय:. यत: सकलसहृदयहृदयावर्जनकारिणि रसनिर्यासस्वादार्थमवतारिणि साक्षादम कदम्बे 'कणास्तु भगवान् स्वय'मिति भागवतसंहितोदिते किमनेनालोकप्रपञ्चकलिते इव स्टघाविवादशौण्डान। धन्यम्मन्यजीवनानां गोपाङ्गनाना भगवता श्रीकणोन मह 'वृन्दारण्ये विहरता मदा रामादिविभ्रमः । हरिणा असनारीणां विरहोऽस्ति न कहिंचित ॥ इति स्कन्दपुरागीयोपदेशाम्टतादनादानन्तमम्बन्धत्वं, "कात्यायनि महामाये महायोगिन्यधीश्वरि । नन्द गोपमतं देवि पति मे कर ते नमः।" इति सङ्कल्पमाचेया गोकुलकुमारिका: । वास्तव कियतीनान्तु पतिभावो हरावभूत् । '... इति, 'गान्धर्जरीत्या स्वीकारात् म्बीयान्वमिह वस्तुत: ॥' इति च भवतामभिधानात् 'यातावला वजं मिहा मयेमा रंस्यथ क्षपा:।'... .. .. "भविष्यामि पतिहि वः' इत्यादि श्रीमद्भागवतदनाच्च भगवतः पतित्वमेवास्तु, 'या दुस्स्यनं स्वजनमाय्यपथञ्च हित्वे'यदि 'या मा भजन् दुर्जरंगेहाद हला' इत्यादि तवत्याशयात् 'दृध्या कंशाव : गोपरागहृतया किचिन्न डर मया तनात्र मलिताऽसि नाथ : पतितां किं नाम मालम्बस इत्याभियुक्तोक्तेश्च सिद्धमोपपत्य मेवास्तु वा तस्य, नास्माकं कायरमरसिकानां किमपि वक्त यमवक्त यं वा तवाले। 'परमिममुपदशमाद्रियध्वनिगमवनेछ नितान्तवेदखिन्ना: । विचिन्न भवनध वानवौनासप निघदर्थ मुलखन निवडम् ' इति तद्दिश्य भक्तिप्रविलोकनन भवन्त इव वयमप्योमिति अमः। अप्राकताशये उक्तलक्षणाया रत: "बहु वार्यते यतः खलु यत्र प्रच्छन्नकामुकत्वक्ष । या च मिथोदुलभता मा परमा मन्मथस्य रतिः " इलध नाऽस्म दिलप्रवन्ने मनिनिवन्धे या प्रशंमा न तया काऽयम्माकमिशपत्तिरिति । कंवलं निचन्धवद्भिभवद्भिरानन्द चन्द्रिकायाम् 'अनन्य शरणा स्वीया पणार्या पणाङ्गना। तस्यास्त केवलं मा तनेधा रागिणी मता।' इति द्वजानिलकासम्म त्या परोगोपपयोग्य सकलम हुनय हृदयमानिकी मनिामा मादी रनते इति यदमदादाशयमनाविक बहिरिव कथा गगहापाधिका मचिता, यच्च