SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अन्नहारकीस्तुभ । . सामाजिकानामेव-तषां सर्वरमाभिव्यक्तिगाल्येक एव पूर्वोक्ताः कश्चनास्वादकन्दथेतीधम्मविशेषः स्थायी। तत्र युक्ति हर्शयिष्यते । रसस्यानन्दधर्मस्वादकध्य, भाव एव हि । उपाधिभेदानानात्व, रत्यादय उपाधयः ॥ (3) ७१ का रत्यादयः स्थायिनः । यथा नानाविधशरावमलिनतारतम्येऽपि तरवि. विम्बप्रतिबिम्ब एक एव, तथोपाधिगत एव भेदः, नानन्दगतो रसस्य (७) । उक्तप्रकारेष म्थायिष कश्चिदभयनिष्ठः, कश्चिदेकनिष्ठ उभयनिष्ठश्च। तत्र रत्यादिकभयानरः, जुगुप्साऽदिरेकनिष्ठः, क्रोधादिरेकनिष्ठी दिनिष्ठच-इत्यनुकार्याणामेव, मामाजिकानामिक प्रवेत्युक्त वात (द । यथा रत्यादीनां भावपञ्चरागादिरूपो नानाविधयाक उक्तस्तथा रमम्याप्य कम्य पाकान्नानाविधत्वं कथं नोक्त, नवाह-रसम्येति। आनन्दधम्मत्वाचरमानन्दरूपत्वादे कध्यमेक विधत्वम्। यथा मिलोपनाया: पाकान्तरं नास्ति. यथा वा महारागम्यापि चरमानन्दत्वेन पाकान्तरं नास्ति. नयंत्र रम म्याधि। अदे कम्य रमस्य न नानाविधत्वं ज्ञेयम्। भाव इति-नानात्वं प्राप्नातीनि पीयः- 'यथा नानाविध मागवे त्यादिवाट: काचित्को न पर्चमम्मतः । .. (ठ) यथैक एवाकाश उपाधिभेदात् चदाकाशपटाकाशादिसंज्ञया एथक एय. गुखियते, तथैक एव रस आलम्बनोदीपनादिनानाविधोपाधिभेदेन कदाचिङ्गारतया कदाचिोरत्वेन कदाचित् करणाखया वा यवड़ियते। एवमेव रसान्तसिन्धदर्शितपरि. भाषायां रतेर्गोणीमुखाभेदेन संगमनम्। आनन्दस्त सर्वतेव समानलमा समानानुभवप्रकारच-अतो वस्तुगत्या भिन्नसंचत्वेऽपि न खरूपतो भिन्नता। (3) सामाजिकानां पचे तत्तद्भावप्रपञ्चस्य न वस्तुतोऽनुभूतिः, अपि तु ततो जातस्थाखण्डखरूपस्यानन्दस्यैवाखादः। अनुकार्याणां हङ्गाररसभाषा कदाचित सम्भोगः, कदाचिरिप्रलम्भः. कदाचिन्मान:, कदाचिदिन्ता वैलयं देन्यं वा-तदुपभमानानां सामाजिकानामेक एव आनन्दः सर्बत्र। एवं वीराङ्गतादिष्वितरेषु रसेषु । न चान सामाजिकवोधोपलक्ष्य मेवालकोरिकस्य शाखमिति कृत्वा रसानां भागकल्पना विस्तरेण विचारादिश्च निन्दाते. 'प्रयोजनमनुद्धिस्य न मन्दोऽपि प्रवर्तते' इति न्यायादवापि विश्लेषणमुखेन सामाजिकानां वोधोहाटने सौकर्यमहनीयम्। अयमाशयो .. (9) एष पाठः (क) (ग) पुस्तकयो स्ति-टीकाकरणम्य मूलान्तर्गतत्व मन्दिहान पनि प्रतीयते .
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy