SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ पचमकिरणः | १२८ वहिरन्तःकरणयोर्व्यापारान्तररोधकम् । स्वकारणादिसंश्लेषि चमत्कारि सुखं रसः ॥ ७० का यत्तम प्रकृतीनामनुकाय्याणां स्वतः सिद्ध एव ( उ ), काव्यादौ तु व्यथ रसाचात्कारे परिपाटी यथा-श्रादौ श्रवणकीर्त्तनादिभजनानां पौनःपुन्यादानन्दपाया रतेराविर्भाव:, तदनन्तरं विभावादिसमवधानदद्मायतः साचात्कार:, तदनन्तरं रतिरेव रसरूपा भवति, तदनन्तरं पुनस्तेरेव विभावाभिः कर रखमाच्चातृकारः । एवं सति रतिमाचात्कारे यादृशानन्दाविर्भावस्ततोऽपि कोटिगुणितानन्दाविर्भावो र साक्षात्कारे ; एतदेवाह - वहिरिति । सम्प्रति रतिमाचात्कारे या सुखानुभवः, एवं पूर्वस्मिन्ननेकपदार्थ विषयका ( 7 ) ये ये सुखानुभवा व्यासन्, तेभ्यः सर्व्वभ्यः काशात् कोटिकोटिगुणाधिको यो रखदशायामानन्दानुभवस्तस्माज्जातो यचमत्कारस्तडिशियं सखं रब इति रखलचणम्। व्यथ कोऽसौ चमत्कार इत्याकाङ्गायामाह - यथा वहिर्व्वस्तूनामनेकेषां मध्ये कस्यचित् सर्वोत्कृष्टाद्भुतवस्तुनो दर्शनान्तस्य चमत्कारो जायते, तत्र चमत्कारपदार्थो नेत्रस्य स्फारतारूप:, तथैवावाप्यन्त वस्तूनां मध्ये रखतादशायां कस्यचिदद्भुतमुखखामुभवाच्णाता चित्तस्य स्फारतैव चमत्कारः । चमत्कारि सुखं कीदृशं भवेदित्यपेचायां विशेषणमाह - वहिरिति । रमस्योदयदशायां वहिरिन्द्रियाणामन्तरिन्द्रियायाच्च रखानुपयोगिपदार्थमा यो वृत्तिरूपो व्यापारस्तस्य रोधकं प्रतिवन्धकमित्यर्थः । - तथा च रथसाचात्कारे कारणीभूतविभावादेरभानं, न तु तदानीमिन्द्रियाणां पदार्थान्तरस्य ज्ञानजनने सामर्थमस्तीति भावः । तदेव पुनविशेषणान्तरेणाह - स्वकारणेति । स्वकारबाहि विभावादि, (8) तस्य संश्लेषि, तथा च विभावादिसहितस्येव रखस्य साचात्कारो जायत इत्यर्थः । यथैकमेव दधि वस्तु मितामरिचकर्पूरादिनानावस्तु मिलितं सहस्रालाखं भवति, तस्यास्वादनकाले चितरमस्य प्रत्यक्षो भवति, तथेत्यर्थः । पायविति यं रस उत्तमप्रकृतीनामप्राकृतानामनुकार्याणां भक्तानाम् । गड (ट) रसस्य स्वरूपलक्षयं तटस्थलचयच दर्शितं टीकालनाऽस्वादस्वभावसूचनेन विशेषण प्रपश्चयानेन च । एवंविधेषु स्य घूमानद्वारा विशदीकरणं विना नान्या गतिःसेव टीकायां दर्शिता । 'रसे मारचमत्कार' इति चमत्कारस्यैव प्राधान्यम् । दर्पबाि निवन्धेष्यस्यैव 'ग्रलौकिक चमत्कार प्रायः कैचित् प्रमातृभिः । स्वाकारवदभिन्नत्वेना· यमाखाद्यते रसः ॥' इत्यादि वाक्येन परामर्शो विहितः । चमत्कारीति - चमत्कारस्याप्राकृततैव वोधयित्री | (7) एषाऽपि माविकः पाठः । मन विशेणमात्रप्रयोगों विशेष्यप्रतिपत्ता'विति न्यायेन समाधेयः । (8) एवं (ग) क) पंतकयोः । 'स्वकारणं विभावादि' इति पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy