________________
sudhakara (?)
१२८
अलङ्कारकौस्तुभः। चरम पाक यत: पाकान्तर नास्ति, यथेक्षुरस: सितोपलापाकावधिः ।
यदक्तम्"यथेषणां रसो यामः पाकात् पाकान्तरैगुड़ः । गुड़ोऽपि पाकत: पाके चरम स्यात् सितोपला ॥ Anantadasas Rasaतथा रतिर्भावपूर्वरागरागाख्यपाकतः । अनुरागः स प्रणयप्रेमभ्यां पाकमागतः ।।
स्नेहपाकमथो याति महारागोऽयमुच्यते ॥" Sahityadarpana. 'निर्विकारात्मके चित्ते भाषः प्रथमविक्रिये' तक्ते रतः पथमः पाको भावः ।
कोऽसौ रसो यस्याभिव्यक्तये विभावादीनां कारणत्वमित्यपेक्षायाँ(6) सत्वरूपमाहपरिणतो भवति। यत्र पास्तु भजनम्य पौन:पुन्यमेव जयम्। तत्र दृष्टान्तो यथेति---
आमोऽपक इन्चरमः पाकात् पाकान्तर: पाकपौन:पुन्येन गुड़ी भवति, यथा च गुड़ एव पाकपौन:पुन्येन खण्डो भवति, तथा भावोऽपि भजनपौन;पुन्येन रत्यपेक्षयोतकर्घदशा प्राप्य पूर्वरागो भवति, एवं क्रमेणोत्कर्षस्य परमकाष्ठापन्नो महारा। आनन्दस्य परमावधिरूपः -एतादृशो महारागो गोपीनामेत्र, नान्ये वां भक्तानाम. अतएव 'कम्यो क चैष परमात्मनि रूपभाव' इत्यक्तवता उड़येनाप्यस्येव रूभावत्वेनोत्कर्ष: इतः। एवम 'आसामो चरणरेगनवामह स्यामिति पद्येन गोपोनामेव चरणधलि प्राप्तौ रणजन्माकाङ्क्षा कृता, न तु कदापि रक्मिणोलनोप्रमतीनां, कुवापि शास्ले इष्यत्वात् । सितोपलेति-'मिस्ट' इति प्रमिद्धाया मत्स्याण्डिकायाश्चरमपाकाजातः कश्चिदपूर्वपदार्थविशेषः पश्चिमदेशे प्रसिद्धः। निर्विकारेति-विकारोऽव विषयेऽत्यासक्तिः, तदहिते चित्त इत्यर्थः
बौमित्रः स च रस: स गुड़: खण्ड एव सः स शर्करा सिता सा च सा यथा स्यात् सितोपला अतः प्रेमविलासा: स्यर्भावाः न हादयस्तु घट्।
प्रायो यवड्रियन्तेऽमी प्रेमशन्देन सरिभिः॥" विस्तरस्तत्रैव दृश्यः। रमार्णवसुधाकरे त्वयमर्थ उपमानान्तरेण सूचितः-प्रेमविलासानान्तु सर्वेषां तन चानेव यथाक्रममेकैव संज्ञापरिपाटी। तथा च
अङ्गुरपल्लवकलिकाप्रसनफलभोगभागिय क्रमशः।
प्रेमा मानः प्रणय: हो रागोऽनुराग इत्युक्त। । एवं (ग) पुस्तक पाठः। अन्यत्र सर्वेष्वपि पुस्तकेषु 'कारबत्वमित्यपेनया' इति पाठः।
-