SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ पञ्चमकिरणः । सैव देवादिविषया रतिर्भावश्च कथ्यते ॥ ६८ का सैव चेतोरनकता-पादिशब्दाहरुप्रभृतिश्च । या सम्प्रयोगविषया साऽप्यवस्थाविशेषतः । पाकात् पाकान्तरं प्राप्य चरमे पर्यवस्यति ॥ (1) ६६ का ज्ञेयवाह-सेवेति। देवः श्रोहणास्तस्य देवत्व सर्बयापकत्वादिरूपेच या चेतोरमकता सेव भावः-अयमेव भक्तिरसो भवनोत्यग्रे वनाति (झ)। किन्तयं भावरूपस्थायी सम्पयोगविषया या रतिस्तस्याः परिणामरूपो यो भावस्तस्मानिन एव जेयः। अवस्थाविशेष इति -रत्युत्तरश्रवणकीर्तनादिमजनानां पौन:पुन्थेन जातो यो रतेरुत. करूपावस्थाविशेषतं प्राप्ये लाट;, सा, रतिगतकचंदां प्राप्य प्रथमपाकाद्भावरूपेण ___ (झ) भक्तिरसो भविष्यतीति-एतच्च सम्प्रदायिमतांनुमारेण-अलङ्कारनिवन्ध भक्तिरसस्य रतित्वेन भावतया वा निर्बाहो नातिदुःसाध इति पूर्व मेवावो चाम। "अन्चाभिलाषिताशून्यं जानकांद्यनावृतम् । यानुकूल्यन कृष्णानुशीलनं भक्तिमत्तमा ।" मा च भक्तिर्म सामाजिकमात्रहहर्तिनी, अतोऽलङ्कारशास्ले तमनुलक्ष्य भेदादिकल्पनं न यथार्थम्। कविकर्णपूरगोखामिपादास्तु कचिदुभयमतमामञ्जस्यसाधनमिछन्तः स्वकीयमतजाले असामान्य जटिल ताश्चानयन्ति। यो भावोऽत्र रतेर्भेदत्वेनोक्तः स पवानिवत्वेग गण्यत इति नातिसुन्दरं समाधानम् । (म) सबै एव भावा यथोक्त विवर्तभेदाः-चरमे विवत्त महाभावस्य विलासः । ____ 'टङ्गाररमसबख शिखिपुच्छविभूषणम्। ___ अङ्गीकृतनराकारमाश्रये भुवनाश्रयम् ।। इति लोनाकोक्तौ सेव परिणतिरुपभोग्या। रसस्याभियक्तः परी काठामालम्बावोतं रससर्बखे श्रीमद्भागवते प्रथमे _ 'निगमकल्पतरोगलितं पलं शुकसखादम्टतद्रवसंयुतम् । पिवत भागवतं रसमालयं सहुरहो रसिका भुवि भावकाः॥" 'प्रेम'पदेन साधारण्येन परिचिताया अस्या रते: प्रकर्षतारतम्यात् कचित् संघान्तरास्यपि प्रदश्यन्ते, ते चैत्यं निहिया नौलमयो "इयमेव रतिः प्रौपा महाभावदशा बजेत्। या म्टम्या स्यादिसक्तानां भक्तानाच वरीयसाम् । स्याहतेयं रतिः प्रेमा प्रोयन्क्र मादयम् । स्यामान: प्रबयो रागोऽनुरागो भाव इत्यपि ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy