________________
अलङ्कारकौस्तुभः । मनोवृत्तिमयो प्रोतिमात्री स्पर्शादिकोचिता । निर्विकारा सदैकामा मा सौहाईमितीष्यते ॥(ज)॥६७का
सदैकाभा सदैकरूपा सा चेतोरञ्जकता सोहाई म्-सा च स्त्रीसखीनां पतिसखीनाञ्च परस्परविषया । स्पर्शकम्मण्यचिता भवति, स्त्रीणां परस्परयथेष्टम्प दियवहारे दोघो नास्ति-एवं पुरुषाणामपि शेयम्। प्रीतिमौहाभ्यामेताइ विशेषो मैत्रयां ज्ञेयः-तत्र तत्र स्त्रीपुरुष. मखो खच्छन्दस्पर्शानौचित्यात् स्त्रोसखोनां स्त्रीणां पतिसखीनां पुरुषाणाञ्च परस्पर विघया। निर्विकारेति-स्त्रीपुरुषयोः परम्परानपि विकाररहितेत्यर्थः।
ननु श्रीकृष्णस्य देवोत्तमत्वेन सर्चयापकत्वादिरूपत्वेन स्तवकतर्भक्तस्य य: स्थायी स: (5) सम्प्रयोगाविषयत्वाभावान्न रतिशब्दवाच्यः, किन्न तस्य स्थायिनो 'भाव' इति स्वतन्त्रसंज्ञा
'विदग्धानां मिथो लोलाविलासेन हि यत् सुखम्।
न तथा सपायोगन स्यादेवं रमिका विदुः ।' इत्यसम्प्रयोगविघयाया स्त्रीजनालम्बनाया: पुरुघालम्बनायाश्च रते: स्तुति: श्रीरूपगोस्वामि चरणानां ग्रन्थे।
(ज) ान्तरं भावमुघजोय वत्तमानाथा यपि रतेबहिरभिव्यक्तितो यक्तितोचिता । अस्थाह लक्षितायाः प्रीतम्मनोयत्तिमयत्वकल्पनम् । मेवााव हम्पादिवाह्याभिव्यक्तिमत्त्वं, सौहाई त्वपरिवर्तनशीलत्वमेव मुग्यं लिङ्ग, विश्वासो मित्रभावश्च सम्य दिविधीरितम्। अस्या अत्र वैष्णव शास्त्रदर्शितपद्धत्या यालम्बनभेदैन विभागः, विस्तरस्तु भक्तिरसाम्टत. सिन्धादौ द्रश्यः। एप भेदेषु केचित् कामानुगाया भक्त विम्बानु विम्बभता:, केचन सम्बन्ध रूपायाः, इत्यादिविचारस्तु नात्र कृतः। भावः --एघ सातिशायि माहात्मवान्महाभावास्थानिन्न इत्थमन्यत्र लक्षितच
'शुद्धसत्वविशेषात्मा प्रेमस -शुसाम्यभाक् ।
गचिभिश्चित्तमारण्यकृदसौ भाव उच्यते ॥' ( भावभक्तिलाम) मैवासस्थयोर्भेदो दर्शितः श्रीमद्पगोखामिचरणे: लक्षणप्रदर्शनयाजेन यथा - - "भावनेः प्रोष्यते मेवं विशम्भो विनयान्वितः।”
"विशम्भः साध्वसामक्तः सख्यं ववशतामयः ॥" रतौ प्रोतिस्तु न तथा, रागस्य विभावो विलासो विस्तारश्च वर्तते। कृष्णाजनयो: सौहार-श्रीकृष्णारक्मिण्योः प्रीती रतिवा।
. (७) एवमेव सार्वत्रिकः पाठः। 'रतिशब्दवाच इति' इत्यु त्वाकापर्यवसानतया साधुः सात् ।