SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ पञ्चमकिरणः । १२५ असम्प्रयोगविषया सैव प्रौतिनिगद्यते ॥ ६५ का सैव चेतोरञ्जकता। सखिपत्नयां पतिसखे द्रौपदीकृष्णयोर्थथा। हयोः सखौषु सखिषु सैव मैत्री निगद्यते ॥ ६६ का हयो: स्त्रीपुरुषयो:--स्त्रीणां सखीषु, पुरुषाणां सखिषु । द्रौपदीकरण यी: सण प्रोतिरुच्यते। तथा स्त्रीणां सखीय परम्परसख्यं मैत्राच्यते, एवं पुरुषाणां सखि परस्परखख्य च मैत्राचाते। इयं मैत्रो परस्परस्कन्धादिषु इस्तादिसख्य हासयोः, स्वपित्रो: शिशुरिति वत्सलकरुणयोः, वृष्णीनां परदेवतेति दास्यस्य च सम्मतत्वात् । शेषाः नव सुलत्या: । एते दादश रसा: मऽपि एकतो विपरिणमनीयाः । प्रेमवत्सलसग्यानो रतौ भावापरसंज्ञदेवताविषयकरतौ वाऽन्तर्भाव: सुशकः। इतरेषां परिवृत्ती रत्नापणे कुमारस्वामिना दणिता। "चतुर्वर्गमध्ये सर्वप्राणिसुलभस्य कामस्य सर्ववृदयङ्गमत्वात् प्रथमं टङ्गारः, ततस्तज्जन्यत्वेन हासः। ततस्तदिरोधित्वात् करुणः। ततस्तनिमित्तमूतोऽर्थप्रधानो वीरः। ततोऽर्थकामयोर्धम्ममूलत्वाद्धर्मप्रधानो वीरः। तस्य भौतामयप्रदानसारचात्तदनन्तरं भयानकः। ततस्तत्कारणभूतो वौमत्मः । वोराक्षिप्तभयानकायनन्तरं वीररसफलभूतोऽङ्गतः। त्रिवर्गफलकरसानन्तरं मोक्षफलकः शान्त इत्येवमुद्देश्यक्रमोपपत्तिः।” वैधावालङ्कारिकवयः श्रीरूपगोखामिचरणैरपि तत्पूर्वकृतिभिः कल्पितानां दादशानां रसानामेकत्व प्रतिष्ठापितम्। स च भक्तिसंचा, रतिरिति वहुलं तस्याख्या। 'सा देधा रसज्ञः परिकीर्तितेति तत्कृतरसामुत्तसिन्धौ। मुख्य शब्द: शान्तप्रीतिप्रेयोवतमलमधुराख्ये टङ्गारभेदे, गौणशब्देन इतरेषां वौरहासकरणादोनां संप्राप्तिः। एवमप्य ज्वलनीलमणावुपक्रभे 'मुख्यरसेषु य: संक्षेपेणेदितो रहस्यत्वात् । एथगेव भक्तिरसराट् म विस्तरेणोच्यते मधुरः ॥' इत्येकेनाखिलत्य तस्य परामर्श:। 'मुख्यगौणानां, 'दृश्यअव्ययो 'रेवं पृथक्करणमालकारिकसम्प्रदायसिद्ध-यथा कायप्रकाशे-'अटो नाटो रसाः स्मताः' इति प्राक, पश्चात् 'शाम्तोऽपि नवमो रस' इति निर्देशः, दाणेऽपि 'इत्यष्टौ रसाः शान्तस्तथा मत' इति शान्तस्य पृषक्तया सुचनम्। श्रये तु नवैवेत्यभिप्रायाभिधानमेतदिति केचित् । न तद्रुचिरमियतमेवेह प्राक। नानुकार्यगतो रसः, अपि तु रस आत्मगत इत्यतो दृश्ये अथे च काय समानसंखका एव रसा:-अतो मूले दृश्ये अयोऽपौति प्रतीकम्। (छ) रतिरेव सर्वमान्य तिष्ठति-अस्या एव रते: शान्तप्रीत्यादिना पञ्चधा सखात्वेन कल्पनं, वौरासादिष्वष्ट्या गौयत्वेनापि निदेशः। रतेरित्यं भेदास्तत्प्रपत्रस्त नौलमण्यादिव अन्धेच चितालमेव तत दृश्यम् ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy