SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १२४ अलङ्कारकौस्तुभः । सत्र रतिर्थथारतिश्चेतोरनकता सुखभोगानुकूल्यकृत् । सा प्रौतिमैत्रीसौहाईभावसंज्ञाञ्च गच्छति ॥ (छ) या सम्प्रयोगविषया सा रतिः परिकीर्तिता। सम्प्रयोगः स्त्रीपुरुषव्यवहारः सतां मतः ॥ रतियथेति-चित्तस्य रमन द्रवीभावस्तष्जनकधमविशेष एव चेतोरमकता। सेव सम्प्रयोगविषया चेत्तदा रतिरुच्यते-दय मेव चित्तस्य कठोरत्व दूरीकृत्य कोमलत्वं ब्रवीभावोत्पादयति । पूर्व सामाजिकानां स्थायिरूपो यो धर्मो जादिनोशक्तेबत्तिरूपेणोक्तस्ततोऽपि कोटिगुणितानन्दरागाया हादिनीशक्ते: सारवत्तिस्तद्रपेयं रतिःबस्या एव रत: पाकात पाकान्तरं प्राप्य चरमदशायां महारागपर्यन्त पाको भविष्यति । अतएव दशमवन्ध ताइशं महाराणं दृष्ट्रा उद्धवः सचमत्कारमाह 'कृष्णे क चंघ परमात्मनि रूदभाव' इति। रूदभावस्यापरपयायो महारागो महाभाव इति च। सखभोगेति-क्षुधा यथाऽनयमनादोनों भोजनजन्य सुखस्यानुकूल्यं करोति तथेयं रतिरपि श्रीहष्णस्य नामरूपगुणलोलाश्रवणदर्शनादिजन्य सुखभोगानामानुकूल्यं करोति। रति. मतां यथा श्रीकृष्णस्य नामगुण लीलाऽदिश्रवणदर्शनादिनन्यं सुखं जायते न तथा रतिशून्यानामिति ज्ञेयम्। सख्य य यत्किञ्चिदै लक्षण्यमादाय भेदवयमाह-सेति । सा रतिभिन्ना तोरनकता संज्ञानयं गच्छति। ... नाटेष्विति केचिदच चदन् । तदचार, यतः कश्चिन्न रसं स्वदते नट: ।' इत्यादिना नाटयऽपि शान्तरमोऽस्तौति व्यवस्थापितम्। हरिहरकते मतहरिनिबैदे कृष्ण मिश्रकृते प्रवोधचन्द्रोदये च तस्याङ्गित्वेनोपलब्धिः वाल चरितशाकुन्तलोत्तरचरितादौवितरेष्वङ्गत्वेनेति रसिकसंसदो रावान्तः। दश वत्सलसहिता इत्यन्ये। हादश दास्यसयवात्सल्ययुताः प्रसिद्धाः टङ्गारादय इत्यर्बाचीना वैषावालङ्कारिका वहवः। अत्र तु मख्यस्य न विशिष्टरखकक्षायां गबना, रतावेव तस्यान्तर्भावनिर्देशात -अन एकादशेति कथनम्। ते च श्रीमद्भागवते चायूरवधप्रसङ्गे (०४।१०) सचिता:-यथा मझानामशनिवृणां नरवरः खोखां मरो मूर्तिमान गोपानां सबनोऽसतां चितिभुजां शास्ता खपिनो शिशुः। यभाजपतेचिराइविदुषां तत्त्वं परं योगिना कृष्णीना परदेवतति विदितो रङ्गं गतः सायकः।" श्रीवासस्तु बादशापि रसानिहावर्णयदिति बानन्दिनी। गोपाली खबर रति
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy