________________
१२४
अलङ्कारकौस्तुभः । सत्र रतिर्थथारतिश्चेतोरनकता सुखभोगानुकूल्यकृत् । सा प्रौतिमैत्रीसौहाईभावसंज्ञाञ्च गच्छति ॥ (छ) या सम्प्रयोगविषया सा रतिः परिकीर्तिता।
सम्प्रयोगः स्त्रीपुरुषव्यवहारः सतां मतः ॥ रतियथेति-चित्तस्य रमन द्रवीभावस्तष्जनकधमविशेष एव चेतोरमकता। सेव सम्प्रयोगविषया चेत्तदा रतिरुच्यते-दय मेव चित्तस्य कठोरत्व दूरीकृत्य कोमलत्वं ब्रवीभावोत्पादयति । पूर्व सामाजिकानां स्थायिरूपो यो धर्मो जादिनोशक्तेबत्तिरूपेणोक्तस्ततोऽपि कोटिगुणितानन्दरागाया हादिनीशक्ते: सारवत्तिस्तद्रपेयं रतिःबस्या एव रत: पाकात पाकान्तरं प्राप्य चरमदशायां महारागपर्यन्त पाको भविष्यति । अतएव दशमवन्ध ताइशं महाराणं दृष्ट्रा उद्धवः सचमत्कारमाह 'कृष्णे क चंघ परमात्मनि रूदभाव' इति। रूदभावस्यापरपयायो महारागो महाभाव इति च। सखभोगेति-क्षुधा यथाऽनयमनादोनों भोजनजन्य सुखस्यानुकूल्यं करोति तथेयं रतिरपि श्रीहष्णस्य नामरूपगुणलोलाश्रवणदर्शनादिजन्य सुखभोगानामानुकूल्यं करोति। रति. मतां यथा श्रीकृष्णस्य नामगुण लीलाऽदिश्रवणदर्शनादिनन्यं सुखं जायते न तथा रतिशून्यानामिति ज्ञेयम्। सख्य य यत्किञ्चिदै लक्षण्यमादाय भेदवयमाह-सेति । सा रतिभिन्ना तोरनकता संज्ञानयं गच्छति। ...
नाटेष्विति केचिदच चदन् । तदचार, यतः कश्चिन्न रसं स्वदते नट: ।' इत्यादिना नाटयऽपि शान्तरमोऽस्तौति व्यवस्थापितम्। हरिहरकते मतहरिनिबैदे कृष्ण मिश्रकृते प्रवोधचन्द्रोदये च तस्याङ्गित्वेनोपलब्धिः वाल चरितशाकुन्तलोत्तरचरितादौवितरेष्वङ्गत्वेनेति रसिकसंसदो रावान्तः। दश वत्सलसहिता इत्यन्ये। हादश दास्यसयवात्सल्ययुताः प्रसिद्धाः टङ्गारादय इत्यर्बाचीना वैषावालङ्कारिका वहवः। अत्र तु मख्यस्य न विशिष्टरखकक्षायां गबना, रतावेव तस्यान्तर्भावनिर्देशात -अन एकादशेति कथनम्। ते च श्रीमद्भागवते चायूरवधप्रसङ्गे (०४।१०) सचिता:-यथा
मझानामशनिवृणां नरवरः खोखां मरो मूर्तिमान गोपानां सबनोऽसतां चितिभुजां शास्ता खपिनो शिशुः।
यभाजपतेचिराइविदुषां तत्त्वं परं योगिना
कृष्णीना परदेवतति विदितो रङ्गं गतः सायकः।" श्रीवासस्तु बादशापि रसानिहावर्णयदिति बानन्दिनी। गोपाली खबर रति