________________
पञ्चमकिरणः।
- १२३ एतेऽष्टौ स्थायिनोऽष्टासु नावरमेष्विति केचित् । केचित्तु 'निव्वेदस्थायिभावोऽस्ति Kavyaprakasa- शासोऽपि नवमो रम' इति शान्तोऽपि नाटय रसः। . Ullasa IV. भोजन्तु वत्सलप्रेमभ्यामेकादश रसानाचष्टे-वात्सल्थे । ममकारः, प्रेमणि चित्तद्रवः स्थायौ ; एकादशैव दृशा श्रव्येऽपि च रसिक संसदः प्रेष्ठाः (च) । (1)
अनुकाय्यामिति -येषामनुकरणं नटा: कर्वन्ति तेऽनुका• रामसीताऽदयः, तेषान्तु खत:सिद्धाः स्वतन्ता एव नानाविधाः स्थायिनो वर्त-तदेवाह-यथेति ।
नायरसेविति-लोके भयजनक यात्रादिदर्शनागयजन्यदुःखमेव जायते, न त्वानन्दात्मकभयानकरस:-व्यतो नाटय एव सामाजिकानां रस इति भावः (च)। एकादशैव रसा इति रसिकर्मसदः सामाजिकस्य प्रेष्ठाः। सहते, विनिपातादिभति, किश्चिदयुक्ततयाऽभिमन्यमानो जुगुपते, ततस परकत्तयवैपितादर्शनाहिस्मयते, किञ्चिजिहासुस्तत्र वैराग्यात् प्रशमं भजते। नहि कदाचिञ्चित्त. वृत्तिवासनाशुन्यः प्राणी भवती"ति। एघ च भावानासद्भावनप्रकारस्तदाश्रितरसस्य प्राश्यतालम्बनतापक्षसपजीय सिद्धोऽप्यन्यमते सुतराम युक्तो नेति विदुधामहनीयम्। परं प्राकतनायकगतो यो भावः स रसनियामस्वादार्थ मवतारिणि श्रीक्षण लक्षितवेदन्यथा विजम्भते, एवमपि पार्षदसाधकाबाश्रितो य: स इतरसामाजिकाश्रितानावाशिनः। एवं चन्द्र चन्दनमलयमारतादिगतो भावो विधतुहिनशीकरादिगतानिः । एतत्तु चैतत्प्रबङ्गे स्मरणीयं यत् खच्छरतिमतामेव रसास्वादनं, नान्येषाम। एवमपि धर्मदत्त:
वामनाना सभ्याना रसस्याखादनं भवेत्।
निर्वासमास्तु रक्षान्त:कायद्यामसग्निभाः। इति। (1) कतराऽयं भोगः महारप्रकाशको तदितरो वेति न विदितं विदुषामपि, पत एकादशेति संसायों तन्मतानुयायियों न किमपि तात्पर्य समाकलनीयम् । मारप्रवाशंमतसहस्व मन्दारमरन्दे नवधा कल्पितानां रसानामक प्रतिपादितम्वाचा-"पथ भोणपादीनां मतमन प्रवाम्यते। रखो बैस पति बुबा रस एकः प्रकीर्तितः। बतो रसः खातार एक एपेतरे तु ना" घड़, रसा इति रसमा भिषमतदनुबारिवः केचिदलद्वारमार्गमा बपि। शान्तवचमडी रमा प्रवेच काये इति भरवनावशाखाबुबारियो धनिकादयः। न रण इति भूवांगाभिनवगुप्ताइवः। तेच सर्वे बाटेगापि, यमाहुःसङ्गीवरवाकरकाराः सनिषवखानिमाचाव-बविवरण : (4) पत ज वोरसता पिा सालबोनविषयाऽसम्प्रयोनपिषवा रवि हद्रितपुचक एवापिका - पाठ उपवनी।