SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । स स्थायी कथ्यते विज्ञे विभावस्य पृथक्तया । पृथग्विधत्वं यात्येष सामाजिकतया सताम् ॥ ६३ का सामाजिकतया सतां सामाजिकानामेक एव कचिदाखादासुर कन्दो मनसः कोऽपि धर्मविशेषः स्थायी । स तु विभावस्योक्तप्रकार द्विविधस्य भेदैरेव भिद्यते (ङ) । १२२ अनुकाय्याणान्तु स्वतन्त्रा एव स्थायिनो नानाविधाः । यथाशृङ्गारे रतिरुत्साहो वौरे स्याच्छोकविस्मयौ । करुथाद्भुतयोर्शसो हास्ये भौतिर्भयान | जुगुप्सा वीभत्ससंच कोपो रोद्रेऽष्ट नाव्यगाः ॥ ६४ का धर्मोऽपि ज्ञादिनीशक्ते रामन्दात्मकदृत्तिरूप एव, न तु जड़ात्मकः – तथात्वे स्थायिभावस्वरूपस्य जड़ात्मकतादृशं धर्म्मस्य विभावादिभिः कारयैरानन्दात्म कर सरूपत्वानुपपत्तेः, न हि चड़परिवामरूप व्यानन्दो भवतीति । एक एवेति - नतु स्थायिभावरूपधर्मस्यैकत्वे कथमेकस्य स्थायिनो वीररस उत्साहत्व, करुणरसे शोकत्वम्, अद्भुतर से विस्मयत्वं भवति, परस्परविरुद्धानामेतेषा सुत्माहत्वादीन (मेकस्मिन् स्थायिरूपधर्मे वृत्तित्वाभावादित्यत बाह-स त्विति । - ब एकोऽपि धर्म्म उक्तप्रकारकविविधस्य विभावस्य भेदेरेव भिद्मो भवतीत्यर्थः । यथैक एव स्फटिको जवाकुसुमादिनाना पदार्थानां खङ्गात् कदाचिद्रक्त: कदाचित् प्रीतः कदाचिच्छयामं इत्यादिविविधाकारो भवति तथैवैक एव स्थायिरूपो धर्म्मो वीररसादिपोषकानां नानाविधविभावानां सङ्गात् कदाचिदुत्साहरूपः कदाचिदिस्मयरूपः कदाचिच्छोकरूप इत्यादिविविधाकारो भवतीति भावः । एतादृशै कस्थायिरूप धम्मः प्रपञ्चान्तर्गत सामाजिकानां स्वच्छरतिमतामेव रसाखादकः, न तु पार्षदानां, न वा तदनुगतानां साधकानां तेषान्तु स्वतः सिद्धा एव ये ये स्थायिनो वर्त्तन्ते त एव रसास्वादका भवन्तीति ज्ञेयम् (ङ) । (ङ) स्थायिभावस्या लम्बनोद्दीपनविभावगतत्वेन वहुधा प्रसारो विभिन्नता च, तमाश्रित्य रमस्य प्रवर्त्तमानत्वात् रखोऽपि विविध इत्यायाति । स च प्रसिद्धः सिद्धान्त इतरथा विवोऽप्यव विभावाद्याश्रयभेदे भेदस्तदाश्रितानां रसानां स्वत एव वरीवर्त्तीत्याशयेनात्र नूले निहित, यस पतिरवतारिता । इतरथा सिद्धिर्यथा सिह्नाचार्य हेमचन्द्रचरणानामधोलिखितयुक्तिसूक्तितो कल्पना - "जात एव हि जन्तुरियतीभिः संविद्भिः परीतो भवति । तथाहि दुःखदेषौ सुखाखादानलालसः सर्वो रिरंसया व्याप्तः खात्मन्युत्कर्षमानितया परसुपहमति, उत्कर्षापायशङ्कया शोचति व्यपायं प्रति क्रुध्यति, अपायहेतुपरिहारे समृत्
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy