SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ परमविरमः। एतेन रसस्य कारणकार्यादीनि नैतानि, पपि तु पनुभावस्ख कार्यस्ख कारखं विभावः-व्यभिचारी यः सोऽप्यनुभावस्व सहकारी; बय एव समुदिताः समः स्थायिनं रसौभावमापादयन्ति । स्थायी समवायि कारणम्, पालखनोहीपनविभावो निमित्तकारण, खायिनो विकारविशेषोऽसमवायि. कारण (1) रसाभिव्य केरेव, न तु रसस्य (घ)। अथ कोऽसौ भावः स्थायी भवतीति तं निरूपयतिआखादाङ्गुरकन्दोऽस्ति धर्मः कश्चन चेतसः । रजस्तमोभ्यां होनस्य शुद्धसत्त्वतया सतः॥ तत्परिणामरूपस्य रसस्यापि नित्यत्वम्, अतो रसं प्रति न विभावादीनां कारबबादि सम्भवति, किन्तनुभावादीनाप्रति कार्यत्वकारणत्वसहकारित्वप्रवादनिहिस्तु तेषामेव मध्य एकं प्रत्यन्यस्य कारणत्वमादायवेवाह-एतेनेति । ननु स्थायिनः परिणामित्वे (2) कर्य नित्यत्वं, कथं वा परिणामावस्थाऽपन्नस्य रसस्य नित्यत्वमिति चेदुष्यते-यथा निवस्य श्रीकृष्णस्य परिणामरूपाणां वालापौगण्डकैशोराणां निवत्वं, किन्तु भवानां दर्थगीतकण्ठाजगदुद्धारादिप्रयोजनं निमित्तीकृत्य कदाचित्तेषां प्राकटा, गिवे च प्रयोक्ने कदाचित्तेषां प्रपञ्चागोचरत्वरूपमप्राकटयञ्च, तथाऽनापि विभावादीनां मेलने सति भक्त हृदये रसस्य प्राकटय , तेषामन्त ने पति रमस्याप्राकटा शेयम्-परन्तु प्राशतस्यने पूर्वदशां परित्यज्यैव तत्परिणामस्योत्पत्तिः, अप्रावतस्थले त्वचिन्त्यशक्या पूर्वदशापरित्यागं विनैव तत्परिणामस्य प्राकट्यम्, उभयोनित्यत्वादिति भेदो ज्ञेयः। अबमवायिकारणमिति-स्थायिनो हेतुभूताच्चित्तस्य द्रवीभावरूपविकारविशेषो रखाभिवक्तव समवायिकारणमित्यर्थः । न तु रसस्येति-स्थायिनो नित्यत्वात्तत्परिणामरूपरसस्यापि नित्यत्वमिति भावः। __धर्म इति-रजस्तमोभ्या रहितस्य शुद्धसत्त्वतया सतो विद्यमानस्थ चेतसः कचन धर्म एव स्थायी। रजस्तमसोरभावेन सामाजिकानामविद्याराधियं खत एवायातमा यतलेषा सत्त्वमपि (3) न मायावृत्तिरूपमपि तु चिद्रपमेव, अतएव तेषां रसाखारकचित्तनिह. __ (घ) न तु रस्रस्य-रसो वे सः' इति श्रुबा रसस्य निबशुद्धपरमपुरुषसरूपवेन न विकृतिमयत्व सम्मवि । अतो विकारविशेषास्तस्य कारणानि न, परमभिश्चक्तिपचमररीहात्यैव कारणत्वकल्पनेत्यलं वहुना। (1) 'विकारविशेषो समवायिकारणमिति (ख) पुसक पनवधामपुरस्सर: पाठो बखते। (2) 'स्थायिनः परिणामत्व' ति मुद्रितपुस्तक एव नातिसतः पाठः । (3) 'अतस्तेषां अहंसत्त्वमपीति (क) (घ) (क) पुरवषयः पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy