SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १२० अन्नमारकोस्तुभः । विभावादीनां स्वरूपमाह विभावो विविधः स्यादालम्बनोद्दीपनाख्यया। . आलम्बनन्तदेव स्यात् स्थायिनामाश्रयो हि यत् ॥ यत्तानेवोहोपयति तदुद्दीपनमिष्यते । एभिरेव व्यचकैस्तु विभिन्द्रेकमागतैः । आखादाङ्गुरकन्दोऽसौ भावः स्थायी रसायते ॥ ६२ का सखरसवर्णनप्रसङ्ग एकैव प्रक्रिया भवतीति नासमझसमिति ज्ञेयम् ( ग )। यदि तयहस्तु तान् स्थायिभावानुद्दीपयति प्रकाशयति तदुद्दीपनं-यथा हासस्थले विदूषकस्य 'मधमङ्गलस्य वैक्लव्यम्। अत्रैवानुभावो नयनस्फारताऽदिः । गतन्मते सात्त्विका व्याप्यनु. भावान्तर्गता एव न तु स्वतन्त्रा इत्यपि ज्ञेयम्। उद्रेकं प्रत्यक्षमागतैः प्राप्तेरेभिरेव यञ्जकैरसौ स्थायिभावो रसायते रमस्वरूपत्वेन परिणतो भवति । स्थायौ कथम्भूमः। आस्वादाङ्करस्य रसास्वादरूपकार्यस्य कन्दो वोनरूपः। अथ स्थायिभावस्य निवखेन of intellect'. कारण कार्यादिवर्णनं साकल्यसंयहपरमिति स्फुटं, यदुक्त काय प्रकाशटोकावद्भिः ‘एवञ्च विभावादीनां दण्ड चक्रादिन्यायेन सम्भयैव कारण न तु टणारणि मणिन्यायेनकै कस्यति । (ग) नात्यन्तविचारमहाऽपि-एतच्च ग्रन्थकता लक्षितं रमस्य पालताश्रयताया भक्तिरसस्याप्राधान्यमित्याद्यखिल भक्तिरमाटतमिन्धादिगणवप्रामाणि कनिवन्धेभ्यो वैमत्यं पश्यनिरुज्नुलनीलमणिटीकाकृर्गोिखामिचक्रधुरीणेचिश्वनाथचक्रवर्तिभिरनुपादेयत्वमिण सकटाक्षपातं सच्यते। कविकर्णपूरगोखामिपादा: खल्वपरगोस्वामिन इवाप्राकृताश्रयस्य, रसस्य मुख्यत्वमङ्गोकुर्वाणा अप्यालङ्कारिकचक्रमतचारिणः सन्तस्तहतपद्धतिश्चानुसरन्ति । नेतदछु-यतोऽखिलसामाजिकानामेकैव प्रवृत्तिन भविता, न च खलु सन्भक्तिस्तत्सायुज्यं वा काव्यस्य सारोब्जीयतया स्वीकत्तुं शक्यः। आलङ्कारिकाणां काव्यतत्वोरोध एव तात्पर्य, कायस्य हि सर्चत्रेप सकलहृदयहारकं चमत्कारमाश्रितावे चरितार्थता, न तु भावप्रवणस प्रदायविशेषादरमपनीय शास्त्रस्य शास्त्र कायस्येव वा कायस्य महनीयता। न च खलु सञ्च भक्ताः-भक्तास्तु सम्पदायविशेषाः । यालङ्कारिकाणां निखलिकायपहतिप्रकटनमेव लक्ष्यम (Criticism stands like an interpreter between the inspired and the uninspired-Carlyle) अन्यथाऽशिष्टानां काथे विमुखीभावो भविता अतो ग्रन्थलदर्शितप्रक्रियायां दोघाविष्करण न सम्यक् ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy