________________
.११९
पञ्चमकिरणः । कार्यसहकारित्वेन लोके या रसनिष्पत्तिसामग्रो सैव काव्ये नाव्ये च विभावादिव्यपदेशा भवतीति सम्प्रदायः (ख) । --- कारणमत्र निमित्तम् । रसादीनां या याः प्रक्रिया: कथिताः, तद्भिन्ना एवान पन्थे प्रक्रिया पालकारिकाणामनु. रोधेनोक्ताः, अतएव काचित् काचित् प्रक्रिया नात्यन्त विचारमहाऽपि, तथाऽप्यप्राशत.
धम्मदत्तोक्यनुसरणं दर्पणे, 'अानन्दः सहजस्तस्य ( ब्रह्मणः ) वाज्यते च कदाचन। व्यक्तिः सा तस्य चैतन्य चमत्काररसाकया ॥- आयस्तस्य विकारी यः सोऽहजार इतौरितः। ततोऽभिमानस्त वेदं समाप्त भवनत्रयम्। अभिमानादतिः सा च परिपोषमपेषुषी। यभिचार्य्यादिसामान्याच्छङ्गार इति गौयते ।' त्याद्यानेये (३६१ अध्याये ) रसपालोचन प्रसते. इत्यं दर्शितस्य रसस्यास्व.दसुलभ आनन्द इति तत्पश्चादव तदालोचनप्रसङ्गो मूले ग्रन्यकता निहितः । .....
(ख) परमार्थतवखण्ड एक एव रस:, लोके च रसनिष्यत्तिसामग्रीसम्भारस्य स्फरणेऽपि खहशस्तेषां रसोडोधकत्वरूपेन न सार्वत्रिको वोव इति तु सुप्रतीत, परं काये इश्ये अये च रसस्य प्रकाशशरीरमुपलक्ष्य विश्लेषण द्वार। तेखण्ड तया बोधोऽभ्यु पेयते, इति ह्यलङ्कारशास्त्रविदां पोलो। इयञ्च प्रक्रिया सामाजिकानां भक्तानान्तदितरावास रत्यादोन भावानास्वादाङ्करप्रादुर्भावयोग्यान्नितरां साधयतीति दार्शनिकमतमतिवर्तमानाsप्यवलम्बाते। रसात्मकस्य वाक्यस्योपलब्धिरेव ब्रह्मसाक्षात्कारसोदरतया वय॑ते साच साधनादिकल्पनमन्तरेण न मपपादा, व्यती नाव काचिदिडम्बना । एवमेव वाक्यपदीय कारः खनिवन्ध 'शब्दोपहितरूपांस्तान्व डेबिघयतां गतान्। प्रत्यक्षानिव कंसादौन् साघनत्वेन मन्यते ।" रसनिष्यत्तिरिति - परमार्थ तो रस एवाखामाङ्करकन्दः, लौकिके तु पोधे घडीसमासकल्पना-यदाहुदर्पणकारा:-'यद्यपि रसाभिन्नतया रस:स्थापि न काय्यत्वं, तथापि तस्य कादाचित्कतयोपचरिर्तन कार्यत्वेन काय्यत्वमुपचर्यते” इति । काये नाट्य च बालवारिकोपक्रम विभावादिसंज्ञाकलापकमिति प्रागेव दर्शितममाभिः-भक्तिशाखस्य, विशेषतो गौड़ीयवैशावपडितमहलीमहितस्य तस्यालङ्कारिकप्रक्रिया दिशमनुसरत: (Vide the article on Bhakti by Sir G. Grierson in the Encyclopaedia of Religion and Ethics न विभिन्न: संज्ञ संहितादिः। तथाच भक्तिरसाम्हतसिन्धी भक्ते रखत्वेनालारिकसरणिभनुम्हत्य प्रकाशः श्रीमहापगोखामिपादर्शित:-सदाचा विभावरनुभावच सात्त्विकर्यभिचारिभिः। स्वादातां हृदि भक्तानामानौता श्रवणादिभिः। रवा शारति: स्थायिभावो भक्तिरसो भवेत् ।” कारण कार्येति-एतच्च लौकिकवोधप्रत्तिमजुत्ता-यदुक्तं दर्पणे 'कारणं कार्यमचारिरूपा अपि हि लोकतः। रसोसोधे विभावाद्याः कारखान्येक ति मता:।" तत्वसाक्षात्कारस्य ज्ञानकक्षाधिरोहानं नासा. माविकम् । (In man. as he now exists, intuition is the fringe or penumbra