________________
२३५
पञ्चमकिरणः । शप्रस उ-मनो रागज्वालाज्वरकवलितं भस्मतु चिरा
दयं प्रेग्ने बद्धोऽञ्जलिरजनि दुःखस्य विगमः । गुरूणामाक्षेपः खलहसितमित्यपैतु पृथुता.
मिति खालौन्दे रुदति समरोदीदथ वधूः ॥ २०५ 'राग' इत्युत्कण्ठा, 'ज्वाले'ति ग्लानि:, 'कवलित'मिति मोहः, 'भस्मत्विति ग्लानि:-एभिः . शाबल्यम्। 'अयं प्रेग्ने बहोऽनलि'रित्याद्योत्सुक्य प्रशमः । 'गुरूणामाक्षेप' इति शङ्खा, 'खलहसित'मित्यस्याअनयोः सन्धिः। 'समरोदीदिति विषादोदयः । एते उदयोत्तराश्चत्वारः ।
अथालङ्कारसाङ्गव्यं गा ये प्रकारा भवन्ति तेषामपि दिग्दर्श नम्-तत्र 'हुँ मातरि' त्यत्र ( १२८ श्लोके ) 'मात'रिति त्रासः, 'धूर्तय'मित्वसूया, 'आप भिय'मित्यवहिल्या-अत्र शाबल्यं मौग्धालङ्कारसङ्कीर्णम्। तेषामपि मेङ्गितनिरिङ्गितत्वेन पुनय विध्यमुक्त तत्र निरिङ्गितमुदाहृतं, मेङ्गितस्य दिग्दर्शनं क्रियते । तत्र 'बाहुं दक्षिणमालिक गठवलय' इत्यादी (१४० श्लोके) मेङ्गितो विलासनामाऽलङ्गारः। तत्र 'प्रौढ़मनोजविभ्रमभरैः श्रान्तेव विधाजत' (Y) इति श्रमगर्वयोः सन्धिः । एवमुदयशाबल्यादोनां दिग्दर्शनं (2) यथा. निश्चितं परिसमापितमेव प्रेमशास्त्रपरिशीलनमालि !
श्यामनाम कथमद्य गृहीतं वृत्तयो यदखिलाः समुदीयुः ॥ २०३ अना खिला वृत्तय' इति सर्व एव प्रागनुभूता विषादव्याधिग्लान्युन्मादामर्षासूयाऽदयः समानकालमुदिलवन्तः। एवं 'श्यामनानि विरता भव,
काचित स्वस्य देहत्यागं निश्चिन्वती सखोः सनिश्चयमाह-मम इति। अनुरागवाला. रूपज्वरेण ग्रस्त मनश्चिरकालं यापा भस्मतु भमेवाचरतु, अहन्तु न नीविष्यामीति ध्वनिः । देहं त्यक्ष्यन्त्या मम दुःखस्यापि विगमोऽजनि । इत्येवं अ त्वाऽलौवन्दे सति सति । , प्रेमशास्त्रपरिशीलनं मया समापितमिति त्वदने निश्चयं कृत्वा बहुधोक्तम्, हे आलि ! तथापि मदन भ्यामनाम त्वया कथं रहौतम् ? यत: क्वानाम्नो हेतुभूतान्मम ग्वान्यादयो. ऽखिलत्तय: ससदीयुः। मणिविशेषर्कण कुलशेखरनृपेस प्रयौताया मुकुन्दमालाया उत्तराईनिबड़े पो च। 'बाहु दक्षिण'मित्यादि पूर्वपष्ठिसलोन किञ्चिम् मलवेलक्षण्यम् आविश्कृतम्-तत्तु लक्ष्यलक्षण. सङ्गति प्रत्यनुकूल मिति निगदेनेव याख्खातम्। '