________________
२३४
अलकारकोस्लमः। अत्र 'व्रजकेलि कौतुक कथासंवेदनास विदोः सन्धा' विति स्मृतिजड़तयोः सन्धिः । 'रोमा'ति हर्षः, 'नेत्राम्बु' इति विषादः, 'संग' नित्यवहिल्यातैः शाबल्यम् । 'प्रकतो बवेति तत्तत्प्रशमः । 'पारिप्लवात्मे त्योत्सुक्योदयः । ... श स प्र उ-लिखिष्थामीत्यग्रे स्फुरदभिनिवेशाऽत्तरला
ततोऽथुनाताक्षी धिगिति विधिनिन्दां विदधती । अवष्टभ्य स्वान्त(Y) प्रकृतिमिव याता क्षणमसौ
लिखन्ती प्राणेशं शिवशिव विमम्मार सकलम् ॥ २०० पत्र 'स्फुरदभिनिवेशे ति स्मृति:, 'आ' त्यावेग:, 'तरले त्यौत्सुक्यम् - एभिः शाबल्यम्। 'अश्रुनान' ति विषादः, 'धिगिति विधिनिन्दा'मित्यसूया, तयोः सन्धिः । 'अवष्टभ्य स्वान्त'मित्यादिप्रशमः । 'विमम्मार सकल' मिति मोहोदयः । प्रस श उ-'विश्रान्तः सखि ! मंशयः, म रसरी, नैकाऽपि नस्य क्षपा
'व्यर्थे' त्यालपनप्रयोगमम ये कष्ण विलोक्यागतम् । हृष्टा किं श्रुतमथुतं किमयवेत्याशङ्कामाना नम
हवा तेन विचुम्बिताऽथ सुमुखी स्पन्देन मन्दाऽभवत् ॥२०१ प्रत्र ‘विश्वान्त' इत्यादि वितर्कप्रशमः । ‘स रमते' इत्यसूया, 'नेकाऽपि तस्य चपा व्यर्थे'त्यमर्षः-अनयोः सन्धिः । 'हृष्टे'ति हर्षः, 'श्रुतम श्रुतं धेति' वितर्कः, 'आशङ्गमाने ति शङ्गा, 'नमहो ति व्रीड़ा-एभिः शावल्यम् । 'सपन्देन मन्दाऽभव' दिति जड़तोदयः । ___ माथुरविरहेणात्यन्तयाकुला काचित् खचित्तस्य क्षणिकविनोदार्थमने प्रथमत: श्रीकृषां लिखिष्यामोति स्फरन्नभिनिवेशो यस्याः पश्चादात तरलाऽश्रस्नाताची चाभवत् । ततश्च लिखने विघ्नं दृष्ट्वीपान्तरमपश्यन्ती विननिर्मातुर्विधेनिन्दा विदधती खान्तमवश्भ्य मन: स्थिरीकृत्य वयं प्रकति स्वभावं प्राप्ताऽसौ सुस्था भूत्वा प्राणेशलिखनसमये मूर्योदयेन सकलं विसस्मार। शिवशिवेति खेदे। स्पन्देन मन्दा रहिता जड़ाऽभवदित्ययः। निहरोऽसीत्याकूतपूर्णमावेदनम्। तीयचरणे 'हृदयेऽन्ये ति पाट, न ते सर्वपतेव सुग्धानां माहशामभाग्य हेतुरपि तु घटनायक मुलभोत्कटा कपटताऽपौति सरलमन्दमात्मनिवेदनम् । अथच काकुताऽयि किमपि वक्रोक्तिचातुर्य लक्ष्यम् । अवठभ्य खान्तमिति-वस्तुतस्तु चित्तस्थैर्य एव खप्राणेशाधिगमो नासुलभः, निर्वेदस्थायिभावे पावन्देऽप्येवमादिक्रमेण बहनां भावानां ट्रसलान्यायेन सन्निवेशः, यथा 'अहो वा हारे वा' इति कायप्रकाशोदाहृते, 'पृथ्वीरेयुरणः पयांसि कणिकाः फल्गुस्फ लिङ्गोऽलघिति दक्षिणाशाखरेण भकिरमणी