SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २३४ अलकारकोस्लमः। अत्र 'व्रजकेलि कौतुक कथासंवेदनास विदोः सन्धा' विति स्मृतिजड़तयोः सन्धिः । 'रोमा'ति हर्षः, 'नेत्राम्बु' इति विषादः, 'संग' नित्यवहिल्यातैः शाबल्यम् । 'प्रकतो बवेति तत्तत्प्रशमः । 'पारिप्लवात्मे त्योत्सुक्योदयः । ... श स प्र उ-लिखिष्थामीत्यग्रे स्फुरदभिनिवेशाऽत्तरला ततोऽथुनाताक्षी धिगिति विधिनिन्दां विदधती । अवष्टभ्य स्वान्त(Y) प्रकृतिमिव याता क्षणमसौ लिखन्ती प्राणेशं शिवशिव विमम्मार सकलम् ॥ २०० पत्र 'स्फुरदभिनिवेशे ति स्मृति:, 'आ' त्यावेग:, 'तरले त्यौत्सुक्यम् - एभिः शाबल्यम्। 'अश्रुनान' ति विषादः, 'धिगिति विधिनिन्दा'मित्यसूया, तयोः सन्धिः । 'अवष्टभ्य स्वान्त'मित्यादिप्रशमः । 'विमम्मार सकल' मिति मोहोदयः । प्रस श उ-'विश्रान्तः सखि ! मंशयः, म रसरी, नैकाऽपि नस्य क्षपा 'व्यर्थे' त्यालपनप्रयोगमम ये कष्ण विलोक्यागतम् । हृष्टा किं श्रुतमथुतं किमयवेत्याशङ्कामाना नम हवा तेन विचुम्बिताऽथ सुमुखी स्पन्देन मन्दाऽभवत् ॥२०१ प्रत्र ‘विश्वान्त' इत्यादि वितर्कप्रशमः । ‘स रमते' इत्यसूया, 'नेकाऽपि तस्य चपा व्यर्थे'त्यमर्षः-अनयोः सन्धिः । 'हृष्टे'ति हर्षः, 'श्रुतम श्रुतं धेति' वितर्कः, 'आशङ्गमाने ति शङ्गा, 'नमहो ति व्रीड़ा-एभिः शावल्यम् । 'सपन्देन मन्दाऽभव' दिति जड़तोदयः । ___ माथुरविरहेणात्यन्तयाकुला काचित् खचित्तस्य क्षणिकविनोदार्थमने प्रथमत: श्रीकृषां लिखिष्यामोति स्फरन्नभिनिवेशो यस्याः पश्चादात तरलाऽश्रस्नाताची चाभवत् । ततश्च लिखने विघ्नं दृष्ट्वीपान्तरमपश्यन्ती विननिर्मातुर्विधेनिन्दा विदधती खान्तमवश्भ्य मन: स्थिरीकृत्य वयं प्रकति स्वभावं प्राप्ताऽसौ सुस्था भूत्वा प्राणेशलिखनसमये मूर्योदयेन सकलं विसस्मार। शिवशिवेति खेदे। स्पन्देन मन्दा रहिता जड़ाऽभवदित्ययः। निहरोऽसीत्याकूतपूर्णमावेदनम्। तीयचरणे 'हृदयेऽन्ये ति पाट, न ते सर्वपतेव सुग्धानां माहशामभाग्य हेतुरपि तु घटनायक मुलभोत्कटा कपटताऽपौति सरलमन्दमात्मनिवेदनम् । अथच काकुताऽयि किमपि वक्रोक्तिचातुर्य लक्ष्यम् । अवठभ्य खान्तमिति-वस्तुतस्तु चित्तस्थैर्य एव खप्राणेशाधिगमो नासुलभः, निर्वेदस्थायिभावे पावन्देऽप्येवमादिक्रमेण बहनां भावानां ट्रसलान्यायेन सन्निवेशः, यथा 'अहो वा हारे वा' इति कायप्रकाशोदाहृते, 'पृथ्वीरेयुरणः पयांसि कणिकाः फल्गुस्फ लिङ्गोऽलघिति दक्षिणाशाखरेण भकिरमणी
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy