________________
पञ्चमकिरणः ।
शस उप्र- 'मां पश्यन्तास्तव किमरुणा भुग्न भग्ना हगन्ता 'निम्प्रन्देऽत्राधरकिशलये गूढ़लच्या विवक्षा ।
'हासो जाताङ्कुर द्रव कियन्तेन चित्ते प्रमोदो 'वामत्वन्ते बहिरिति हरेर्वाचि राधा जहास ॥
अत्रा'रुणे'ति कोप:, 'आभुग्ने' त्यसूया, 'भग्ने' ति त्रपा - ताभिः शाबल्यम् । 'निस्पन्द' त्व' गूढ़ ''विवक्षाभ्यां धृति-चपलतयोः सन्धिः । 'हामी जाताङ्कुर' इति हर्षोदयः । 'जहा से 'ति कोपप्रशमः |
स उ प्र -- ' त्वं मे प्राणा:' 'कथमिव विभो !' 'त्वां विना नैव वर्त्ते' 'नाहं, या ते बसति हृदये सैव ते प्राणहेतु: ।'
‘त्वं मे नित्यं वससि हृदये 'ना न नेत्यपूर्ण' (49)
१८७
२३३
अत्र
कृष्णो दोभ्यां हृदि विनिदधे सा विसस्मार वाम्यम् (Y) ॥ ११८ 'कथमिवेति वितर्क : :; 'विभो' इत्यसूया - दाभ्यां सन्धिः । 'नाह' मिति दैन्यं, 'या ते वसति हृदये सेवे' त्यसूया, 'प्राणहेतु' रित्युग्रता - एभि: शाबल्यम् । ' अश्रुपूर्णा' मित्यौत्सुक्योदय: । 'विसस्मार वाग्व' मिति कोपप्रथमः । एते प्रशमोत्तराश्चत्वारः |
स श प्र उ — 'कीदृग्वेणुमवीवदो व्रजपुरी' त्यापृष्ट एव प्रियो
रुक्मिण्या व्रजकेलिकौतुक कथासंवेदना संविदोः । सन्धौ बन्धुरमानसः पुनरहो रोमाञ्चनेत्राम्बुनी
संतृणन् प्रकृतो बभूव स पुन: पारिशवात्माऽभवत ॥१८८
चकिता पश्चात् श्रीकृष्ण मिलति सति तामेव मालामौत्सुक्यादन्यमि धृतवती । बादौ यस्यां सर्पबुद्धिरधुना तामेवाम्टतबुद्या दधारेति सखीषु स्मेरासु सतौ ।
हे राधे ! तथा तव निष्क्रियाधरे वक्तुमिच्छा गूढ़ाऽतएव लक्ष्या यत्न ेन लक्षयितु क्या | 'कियदि'ति ननिक्रियाविशेषणम् । वाम्यन्तु बहि: काल्पनिकम् ।
संवेदनं ज्ञानमेवं काष्यवशादसंविदु ज्ञानाभावः, तयोः बन्धौ बन्धुरमानसः सन् पुनच्च जाते रोमाच्चनेत्रजले संवृन्वन् स्वस्थो बभूव ।
(Y) विभुर्निग्रहानुग्रहसमर्थ:- मयि निग्रहः, 'या ते वसति हृदयें' तस्यामनुग्रह इति निग्रहानुग्रहयोः स्थानमान निर्धारणे तवैवाव्याइतोऽधिकार इति लत्वेव । किमिति त्वं मयि
(49) 'हृदये नो न मे 'ति पाठ: (क) पुस्तके । 'हृदयेन्या न नेव्यश्रुपूर्णा मिति (ख) (ग) पुस्तकयोः । १०