SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २२५ अलङ्कारकौस्तुभः । शान्तिं यान्तु हन्त हृदयस्य विकाराः' इति प्रशमशावल्यम् । एवं सन्धिमाबल्यं यथा उन्मादमोहावपि दैन्यचिन्ते वितर्कशङ्ख समकालमेव । हिशो दिशस्तस्य कथाप्रसङ्गे पूर्वानुमूल्या कुरुतोऽतिदुःखम् ॥२०४ 'दियो विश' इत्यवस्थाभेदात्। तथाहि-विरहे 'उन्मादमोही', विप्रतधाऽवस्थायां 'दैन्यचिन्त', वासकसज्जाऽवस्थायां 'वितर्कशङ्के' दुःखमेव कुरुतः, तत्तत्प्रसङ्गं त्यजतेत्यर्थः (50)। एवं स्वबुद्धिकौशल्यादनुमयाः अबुद्धिभिः । ग्रन्थगौरवभीत्यैव मया नोदाहृताः परे ॥ अनेनैव हि मार्गेण कवयो भावकोविदाः । विदध्युर्भाव काव्यानि ( ) तेनायं प्रक्रमः कृतः ॥ * त्वलकारकौस्तुभे रसभावत दनिरूपणो नाम पञ्चमः किरणः ॥ * एवमिति-पूर्वोकस्यैवोत्तराईस्थले यदि 'श्यामनाम्नि विरते'त्यादईपदा पठ्यत सदा पाहामशाबल्यं भवतीति। *** (Z) उदयशाबल्यस्य 'ससदीयुरिति पदादेव परामर्शः, प्रशमशाबल्यस्य 'विरता भव शान्ति यान्विति पदाभ्यामापातत एव प्रतीतिः। भावकायानि विदधुः न केवलं भावकायनिर्मितावेव ग्रन्थका तात्पर्यमपि तु बहुधा वितन्यमाननानंगालोचनपथा कायाखादस्य गौरवज्ञानेऽपि । 'भावकाथानी ति पदाइल्पलङ्कार-ध्वनि-प्रतिष्ठापितकायतो रसजीवातुभूतानासत्तमोत्तमकायलक्ष्याणां यात्तिरपि। इति वैशावमतमाहात्मा श्रीकृष्णचरितनिलौनतादात्मने। अरतियदि बत कलिता न स्टघा सुभशार्थगर्दा सा॥ बालिश्यतो मदभरादुत युक्तिमुक्त निर्बम्धतो यदथवाऽत्र दुरुक्तमुक्तम् । एको रसः शतदुरन्तहृदार्तिवस्तुभोगीकृत: प्रकृतित: म निहन्तु तत्त ॥ रागो देघश्चान्तरं क्षोभजातं जाति यातं यत्र लीनञ्च जातु। भावतादेतलीलाप्रपञ्चे साक्षीभूतः सोऽस्तु भूतान्तरात्मा ॥ इति मौजि ' या पूर्वार्ह मवसितम्। श्री:--- (७०) 'त्यन्यतित्यर्थः' इत्यशुद्धः पाठः (क) (ख) (क) पुस्तक।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy