SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सप्तमः किरणः । पथ 'उपमितिमुखोऽलङ्कतिगण' इति ( १मकारिकायाम् ) यदुवं तत्र मुखशब्दस्य मुख्यार्थत्वादमुख्यस्य प्राप्तौ प्रथमतोऽमुख्य शब्दालङ्कारमेवार एकनार्थेन यत् प्रोक्तमन्येनार्थन चान्यथा। क्रियते श्लेषकाकुभ्यां सा(१)वक्रोतिर्भवेद्दिधा (क)॥ श्लेषोऽपि च भवेट्टेधा सभङ्गाभगमेदतः ॥ १९५ का श्लेषेण काका वा, श्लेषश्च विधाऽभङ्गः . सभङ्गश्चेति । अत्रामङ्गश्लेषण'कस्त्व श्याम !' 'हरि'-'बभूव तदिदं वृन्दावनं निर्मूगं' 'हो नागरि! माधवोऽस्मा'-'समये वैशाखमामः कुतः ? 'मुग्धे ! विधि जनाईनोऽस्मि' 'तदियं योग्या वनेऽवस्थिति'-. 'र्बालेऽहं मधुसूदनोऽस्मि' 'विदितं योग्यविरेफो ( क ) भवान्' । १ अथानालङ्कारो दिविधोऽर्थालङ्कारः शब्दालङ्कारश्चेति। तत्र पूर्वोक्त "उपमितिसख्योऽलङ्कातिगण" इत्युपमितिप्रत्यर्थालङ्कारो सुख्यः, वक्रोक्यादिशब्दालारों गौणः । अत यादौ गौणालङ्कारमेवाह-अथेत्यादिना। अभिधावृत्ताकेनाथन यदस्तु प्रोक्तं श्लेषकाकुरूपेण यानावत्तिभ्यां प्रोक्तनान्येनार्थेन तहवन्यथा क्रियते तत्र स्थले शब्दनिष्ठो वक्रोयलङ्कारो ज्ञेयः। श्रीराधिका ग्राह-हे श्याम ! त्वं कः ! अभिधात्तमा प्रत्तरमाह-हरिरिति। पुनः श्लेषरूपयननारत्तया 'हरि'शब्दस्य सिंहपरत्वमभिप्रेत्य श्रीराधा पूर्ण कथा करोति -बभूवेति। जनानयतीति श्लेषेण जनपौड़कः, अतो वनेऽवस्थितिस्तव योग्यैव। दिरेपो भ्रभरः, श्लेषेण दो रेफौ यत्नेति वुत्पत्तया त्वं बर्बरोऽपि। यो हि गोपालकः स बर्वरो भवतीति प्रसिद्धः। (क) अथ तावत् कायमार्गेऽलङ्कारतया निरूठानां कियती मर्यादेति चिरन्तनाना भामहादीनां सत्यामपि बहुधा विप्रतिपत्तौ ध्वनिकारयवस्थापिताध्वनि विहरता नवीनानां नार्य प्रश्नः कामपि सन्देहकूटकोटिमधिरोहति। यत्तु प्राचीनाना मुखपात्रेण वक्रोधि
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy