________________
सप्तमः किरणः । पथ 'उपमितिमुखोऽलङ्कतिगण' इति ( १मकारिकायाम् ) यदुवं तत्र मुखशब्दस्य मुख्यार्थत्वादमुख्यस्य प्राप्तौ प्रथमतोऽमुख्य शब्दालङ्कारमेवार
एकनार्थेन यत् प्रोक्तमन्येनार्थन चान्यथा। क्रियते श्लेषकाकुभ्यां सा(१)वक्रोतिर्भवेद्दिधा (क)॥ श्लेषोऽपि च भवेट्टेधा सभङ्गाभगमेदतः ॥ १९५ का श्लेषेण काका वा, श्लेषश्च विधाऽभङ्गः . सभङ्गश्चेति । अत्रामङ्गश्लेषण'कस्त्व श्याम !' 'हरि'-'बभूव तदिदं वृन्दावनं निर्मूगं' 'हो नागरि! माधवोऽस्मा'-'समये वैशाखमामः कुतः ? 'मुग्धे ! विधि जनाईनोऽस्मि' 'तदियं योग्या वनेऽवस्थिति'-. 'र्बालेऽहं मधुसूदनोऽस्मि' 'विदितं योग्यविरेफो ( क ) भवान्' । १
अथानालङ्कारो दिविधोऽर्थालङ्कारः शब्दालङ्कारश्चेति। तत्र पूर्वोक्त "उपमितिसख्योऽलङ्कातिगण" इत्युपमितिप्रत्यर्थालङ्कारो सुख्यः, वक्रोक्यादिशब्दालारों गौणः । अत यादौ गौणालङ्कारमेवाह-अथेत्यादिना।
अभिधावृत्ताकेनाथन यदस्तु प्रोक्तं श्लेषकाकुरूपेण यानावत्तिभ्यां प्रोक्तनान्येनार्थेन तहवन्यथा क्रियते तत्र स्थले शब्दनिष्ठो वक्रोयलङ्कारो ज्ञेयः।
श्रीराधिका ग्राह-हे श्याम ! त्वं कः ! अभिधात्तमा प्रत्तरमाह-हरिरिति। पुनः श्लेषरूपयननारत्तया 'हरि'शब्दस्य सिंहपरत्वमभिप्रेत्य श्रीराधा पूर्ण कथा करोति -बभूवेति। जनानयतीति श्लेषेण जनपौड़कः, अतो वनेऽवस्थितिस्तव योग्यैव। दिरेपो भ्रभरः, श्लेषेण दो रेफौ यत्नेति वुत्पत्तया त्वं बर्बरोऽपि। यो हि गोपालकः स बर्वरो भवतीति प्रसिद्धः।
(क) अथ तावत् कायमार्गेऽलङ्कारतया निरूठानां कियती मर्यादेति चिरन्तनाना भामहादीनां सत्यामपि बहुधा विप्रतिपत्तौ ध्वनिकारयवस्थापिताध्वनि विहरता नवीनानां नार्य प्रश्नः कामपि सन्देहकूटकोटिमधिरोहति। यत्तु प्राचीनाना मुखपात्रेण वक्रोधि