________________
२५०
अलङ्कारकौस्तुभः । सभङ्गो यथा
'कान्ते' 'कीर्तिरकोतिरेव 'वद मे किञ्चि'-"जड़ेभ्यः परं" 'धीरा काऽपि भवत्यहो' 'कथमहो बुद्धिर्भवेत् पूर्णिमा ?' 'का मेधा तव भूयसी' 'न मदने, त्वय्येवमाधारण'
'तम्मा मा स्मृश' 'न स्पृशेयमिति स श्रीमाञ्जितो राधया (क)॥२ काका यथा
न वदसि हरिणाऽपि पृच्छामाना न बत विलोकयमे विलोक्यमाना। निजमभिमतमीयतामिदानी विधुवदने ! समयः स नो न भावी ॥३ अपि तु भाव्येव, यदा भविष्यति तदा वैकल्यञ्च द्रक्ष्याम इति भावः । अनुप्रास्यत इत्यर्थनुप्रासो(२)वर्णसाम्यतः ।१८६का सजातीयं वर्णमनु सजातीयवर्णान्तरं प्रकर्षेणास्यत इति व्युत्पत्तिः । है कान्ते ! इति कृष्णेन सम्बोधिता मानिनो अहन्त कान्ता न भवामीत्यर्थं यजयन्तो काऽन्त नाशे सति तिष्ठतौति प्रश्नस्योत्तरमाह-स्टतस्य जनस्य कौत्तकोत्तौं एव तिष्ठतः, नान्यत् किञ्चिदपोत्यर्थः। किञ्चिन्मे वदेत्या का सा त्वया सह सम्बन्ध एव मम नास्ति किं वक्ष्यामौतीममर्थं यञ्जयन्ती चिवस्तु किमिति प्रश्नस्योत्तरमाह, जड़ेभ्यः परं जड़भिड़ मित्यर्थः। घोर्बुद्धिः कथं राका पूर्णिमा भवेत, का मेधा बुद्धिस्तवेत्तयक्तः कामे कन्द धा धारणमित्युच्यते चेत् मम कन्दप धारणा नास्ति, किन्तु त्वय्येवेति, प्रश्नस्योत्तरं लब्बा यत्किचित् स्वरसतायां तन्तस्मान्मा स्पृशेति प्रश्ने त्वामहं न स्पशेयमिलत्तरं कुर्वत्या राधया जित एव ।
इदानी मानस्य दायरूपं निजम भिमतमीह्यतां क्रियतामित्यर्थः। यस्मिन् समये सतमरलोध्वनिर्भविष्यति स समयो नोऽस्माकं न न भावी, अपि तु भविष्यत्येव-तदा स्वयं मानं विहाय आकुला भूत्वा तनिकटे गमिष्यसीत्यपि तत्र वैकल्यं द्रक्ष्यामः।
अनु पश्चात् प्रास्यते प्रकर्षणास्यते क्षिप्यते इति वुत्पत्तया यत्र सजातीयवर्णस्य प्रक्षेपस्तनानुप्रासालङ्कारो ज्ञेयः । सकृत्तया सकृत्त्व न, तथा च यत्र सजातीयवर्णदयस्य सकृत् प्रक्षेपस्तत्र छ कानुप्रासो जयः। जीवितकारेणाभाणि-'तत्त्व सालङ्कारस्थ काव्यते'ति, 'तनालङ्क तस्य काव्यत्वमिति स्थितिः, न पुन: कायस्यालङ्कारयोग” इति च तत्रालङ्कारिकचड़ामणोनां ध्वनिकतां याहृति: 'ध्वन्यात्मभते नारे समीक्ष्य विनिवेशितः। रूपकादिरलङ्कारवर्ग एति यथार्थताम् ।' इति, तदनुयायिनामालोकग्रन्थकता 'यतो हि कविः कदाचिदलङ्कारनिबन्धने तदाक्षिप्ततयैवा