SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ . सप्तमः किरणः । २५१ स च दे॒धा छेकत्तिभेदात्-१७ का छेकानुप्रासो वृत्त्य नुप्रासश्चेति इंधा । __ छेकः सकृत्तया। १९८ का एकवारानुन्यासेन च्छेक: स्यात् । यथा धाम श्याममिदं श्रीदं जगतो विरतोदयम् । ध्येयं गेयञ्च सर्वेषां दृशोः प्रेम (ख) यशोमयम् ॥ ४ अत्र मकारादीनां सतदनुन्यासः । माधुर्यव्यञ्चकत्वेन स एव ह्य पनागरः ॥ १६६ का स एव वर्ण विन्यासः । यथा अनङ्गमङ्गलारम्भे सम्भेदः खेदकम्पयोः । शङ्के पङ्केरुहदृशो न रस्याऽनन्दमत्तता ॥ ५ एकस्याप्यथवाऽनेकस्यामेड़िततया यदि। न्यासः स्थाइत्तानुप्रासः (ख)-२०० का यथा-धाम श्यामलमुद्दाम कामकोटिमनोहरम् । ध्येयं गेयं समास्थेयं समानयञ्च मानसे ॥६ यशोमयं यशःखरूपम्, ग्राधिक्य विवक्षया धर्मनिर्देशः, 'अयं साक्षात् पाण्डित्य'मितिवत्। अव"म'कारदयस्य “य'कारदयस्य च (ख) सकदेव पाठः। केकानुप्रासस्यैव माधुर्य्ययञ्जकवर्गाघटितत्वेन "उपनागर"-इति संज्ञा (ख) भवति। श्रीकृयोन सह खर थेश्वर्याः सम्भोग गवाक्षद्वारा पश्यन्ती काचित् मख्यन्यां सखों प्रत्याह। कमलहशोऽस्था; सम्भोगस्यारम्भ एव खेदकम्पयोः सम्भेदरूपो विनो जातः। अतो विनवशायरौत्यादिघटित: सम्पर्ण सम्भोगोऽपि न भविष्यति, तत गव याऽनन्दस्य मत्तताऽतिशय: सा रस्या नेत्यहं शके। आनंड़िततया दिति रुक्ततया। पूर्वोदाहरणे 'म'कार'म'कारयोः सन्निवेशः, अलो. दाहरणे 'म'काराणां 'य'काराणां पुन:पुनरुक्तिः। समास्येयं सम्यग् विश्वसनीयमित्यर्थः ।। नपेक्षितरससम्बन्धः प्रबन्धमारमते, तदुपर्दशार्थमिदमुक्तम्। दृश्यन्ते च कवयोऽलङ्कारनिबन्धनकरसा अनपेक्षितरसा प्रबन्धघु” इति च माकूतभणिति: पथ्याप्तसत्तरवच इति विचारच ती विरम्यत। अत्र प्रन्थ प्रकाश कता कतामलकारोटेशप्रथामनुसृत्य
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy