________________
२४८
अलङ्कारकौस्तुभः । यथा वा--सान्द्रानन्दघनं घनाघनघटामिग्धोज्ज्व नश्यामल.
ज्योतजासजटालमालय इव प्रेमात्रिलोकीथियः । कृष्णस्याङ्गमनङ्गसङ्गरलसहोपाङ्गनाऽपाङ्गक
व्यासङ्गन तरङ्गितं मम मनः सङ्गित्वमझौक्रियात् ॥८ प्रसादस्य व्यञ्जिका तु केवलं रचना मता । न तत्र वर्णप्राधान्यं प्रसादो विशनार्थता ॥ १६४ का
सर्वेष्वेव रमेषु प्रसादस्योपयुक्तत्वान्न वर्णगतनियमः। उदाहरणम्कोपे यथाऽतिललितं न तथा प्रसाद वक्त विधे! सततमातनु मानमस्याः । इत्याकलय्य दयितस्य वचोविभङ्गों राधा विवर्तितविनम्रमुखो बभूव ॥ ८ ॥ यद्यपि गुणपरतन्वा रचनाद्यास्तदपि वक्त्वादः (घ)। पोषित्यातदधौना भवन्ति तस्माद गुणोऽपि तदधौनः॥१८४(क)का
तस्मादेतोः, वक्त्रादेई क्तृवाच्य बोहव्यानां, तदधीनो वक्त्राद्यधीनः । उहते वक्तरि उत्तमोजो धीरोदाते वक्तरि मध्यममोजी धीरललिते वक्तरि माधुय्यं प्रसादस्तु सार्वत्रिक इति ।
* इत्यलङ्कारकौस्तुभ गुणविवेचनो नाम षष्ठः किरणः ॥ * यथा वेति-कन्दर्प युद्धे लसतगोपाङ्गनाया: स्निग्धापानयासक्रेन चञ्चलं त्रिलोयाः शीभारपस्य श्रीकृष्णस्याङ्ग कर्त मम मन:सङ्गित्वमङ्गीक्रियात् मम मनसि सदा स्पुरस्वित्यर्थ, : कथम्भ तम् ? सान्द्रानन्दनिविड़ पुनश्च वर्षकमे घघटातुल्यस्निग्धश्यामलज्योत्खासमूहै: जटालं युक्तमित्यर्थः। विशदार्थता-अब कई विमाऽर्थबोधकता प्रसादः, तस्य यनिका रचनेव । हे विधे ! अस्या राधाया मानं सदा विस्तारयेति नील घास्य वचसो भाङ्गीमाकलय्य ।
यापीति सूत्रम्। औचित्यादिति-यथा वक्तरधीना रचनादास्तयुक्तपदोऽप्योजो. माधुयादिगुणादयोऽपि तथा भवितुर्महन्तीति । * . अपि तु सहृदयसंविदालम्बनतया विशेषापेक्षत्वेन । बन्धघटितस्य चमत्कारस्य पाकशय्यादि. विषयतत्त्वस्य च खरूपं रीतिकिरणविवेके प्रपञ्चयिष्यते। 'सान्द्रे' व 'प्रेम्बामालय' इत्यंशहीकालता न वयाख्यात: सहजसिद्धत्वात्। 'कोप' इत्यादि श्लोके चतुर्थ किरणतो यत् पाटबेलपण्यं न तत् क्षतिकृत् । चौचित्यदिशादि-चौचित्यविचारचर्चादिष्वस्य विस्तर इति