________________
An
A
षष्ठकिरणः ।
.. २४० शर्वादगर्वखर्वीकरण(12)-चणभुजादण्डशौटीर्यचण्ड :
शिष्टाभौष्ट्र कृषी प्रचुरघनघणाविक्रमश्चक्रपाणिः ॥ ६ . एष प्रोजीमार्गः।
अटवगैररफैश्च कखगघाभ्याञ्च विवर्जितैः।
अयुक्तश्च महाप्रागैर्मध्यंतां प्रतिपद्यते ॥ १२ का मध्यतां मध्योजस्त्वम्(ग) । कखग्धाभ्यामिति-अच्छादिवर्जनं न कार्यमित्यर्थ: । महाप्राणैरिति हकारेण सह वर्गचतुर्थे स्तैः, अयुक्तैः केवलैरित्यर्थः, चकारात् चित् संयुक्तैश्च ।। ' शृङ्गारोऽप्य ष चारुः स्यात् करुणादौ भवेन्न वा । माधुर्यव्यञ्जकैग युक्तश्चेदतिसुन्दरः । गाढ़बन्धः स आखातः पाठे वदनपूर्तिकृत् (घ)॥१३का यथा-कस्तूरी तिलकायितं त्रिजगतीसौभाग्यलक्ष्मया धन
निग्धश्याममयातयाममधिक श्लाघ्य मुहुः पातु वः ।
आभीरीस्तनकुम्भकुगु मरसासङ्गेन सौगन्ध्यभाग
ब्रह्मानन्दमहासुधाम्बुधिरहःसन्दोहदोहं महः ॥ ७ ऊोच यस्य पादपीठं सर्वेषां देवराजप्रभृतीनां मूर्डी सकटसम्बन्घिर नदीप्तिछटाभिश्छन्न प्रकटितपटुताया: प्रोतिर्ग: येघा महोभिस्ते जोभिः करणे हादेवादेरपि गवैख खर्वीकरणे ख्यातो यो भुजाखस्तस्य शौटीर्य पराक्रमे प्रचण्ड चक्रपाणि: शिधानामभीएं कपोष्ट। कथम्मतः । प्रचुरो मेघतुल्य क्व पाविक्रमो यस्य सः। ___ एघ मध्यमौजोयनकवर्ण: करुणरसे कस्यचिन्मते चारु: स्यात् कस्यचिन्मते न । ब्रह्मानन्द स्वरूपमहासधाम्बु धेः सकाशादपि यो रहःसन्दोहो रहस्यप्रेमानन्दसमूहलं पूरयति यन्महस्तन:स्वरूपं वस्तु तदो युध्मान् पातु । कथम्भ तम्? मेघतुल्यस्निग्धश्याम पुनचायातयाममगतरसमेकरसमित्यर्थः। पुनः त्रिजगतीसौभाग्यसम्पत्तिरूपनायिकाया: कस्तरी. तिलकायितम। - (घ) 'गाबन्धत्वमोज' इति वामनकृतं शब्दगुणत्वेन निर्दिष्टस्यौजसो अक्षणम्। 'बन्धः पदरचना, तस्य गुणा अोज:प्रभृतय' इति कविप्रियायाम । स च बन्धो हामिअशिथिलभेदेन वैविध्यमापनो यथायथं चमत्कारमावहतीत्याकरे मूचितम्। अब सौन्दर्यच न पाठधम्मवशेन,
(12) -'करणचलभुजे'त्यशुद्धः पाठः केवलम् (छ) पुस्तक एवोपलभ्यते । .