SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३१८ मलद्वारकौस्तुभः । - त्वदधिमूलं भजता मुकुन्द ! लाभोऽस्त दूरे वपुषो निजस्य । चिरन्तनस्यापि भवेदिनाशः स्वभाव एवैष तव प्रसिद्धः ॥ ११७ पत्र मुखे निन्दान्तः स्तुतिः। उभयथैव व्याजस्तुतिः । यत्तु- वक्त्रं वो हिजराजहिंसि मदिरालोलं दृशोर्युग्मक कान्तिः काञ्चमहारिणी विहरणं गुर्वङ्गनासङ्गतम् । सङ्गी पञ्चम एव पञ्चविशिखः शुद्धिस्तथाऽपोह वो दैत्य यन्यवधौ दृषाकतिमयं तेनैष दुष्टो हरिः ॥ ११८ इति यद्यपि व्याजस्तुतिः, तथाऽपि शब्दालङ्कार एवासी, तेनायमुभयत्रैव । इयं विदूषकस्यैवोक्तिः । सहोक्तिः (२८)सा सहार्थेन शब्द नैका क्रिया यदि(त)॥२७८कायथा-खासै: साई विरहिसदृशां देयमापू रजन्यः साकं देहरहर ! कशतां वासराः सम्प्रतीयः । नाशयति । कदाचिदरियासरवधानन्तरं श्रौराधिकाय धगतं श्रीकृष्णमालोक्य श्रीराधिका ललिताप्रतिसखी: सम्बोध्याह, भोः सख्यः, सम त्या श्रीकृष्यो नारिश्वधः कृतः, तस्मादस्य स्पर्शो भवतीमित कर्तयं इति बुवाणां राधां प्रति विदूषकः कृष्णस्य सखा मधुमङ्गल आह-यविति-भोः राधिके ! यूयं महापातकन्यः, श्रीकृषोन तु जन्ममध्ये एक पापं कृतम्, तदपि पाषाभासमेव, यतोऽयमसरो मायया सुधातिर्भवतीति। अत्र तास पश्च महापातकानीति त्रुदये प्रशंसासत्त्वऽपि निन्दामखेनाह,-वक्तं दिनराजो ब्राह्मण श्रेस्तस्य हिंसकमिति ब्रह्महत्या, प्रशंसाप दिनराजचन्द्रस्तस्य निन्दाप्रयोजकत्वेन सिकम् । शोर्यग्मक मदिरया लोलमिति सरापानं, पक्षे मदिरा खनस्तरदाञ्चलम् । काधनहारिणीति स्वणस्तेयं, पचे सर्व मिव मनोहारिणी। गुबगनासङ्गतमिति गुरुदारगमः, पक्षे गुरूणामङ्गन एव प्रासङ्गतं कुलवतीत्वाबहिर्गमनाभावात् । अतो धो वा दैत्यो वेति तत्त्व न जानीथेति ध्वनिः। पञ्चविशिखः कश्चिमहादस्य भाक सङ्गी एघ पश्चममहामातकरूपः, पक्षे कन्दपः। उभयत्रेति-याजस्तो पून्दालङ्कारे चेति प्रयोगो शेय इत्यर्थः। भेघटकत्व बोजत्वेन ग्राह्यम् । पञ्च महापातकानीति-तथाच मनुः, 'ब्रह्महत्या सरापान जय गुर्वङ्गनागमः। महान्ति पातकान्याहुस्तत्संसर्गश्चापि पचमम् ॥ पू.ब्दालङ्कार एवासी, बनुप्रासमखेनैव विच्छित्तविशेषप्रकटनादित्याशयः। सहोक्ति:-अत्र सबखता मते औपन्यघटकतैव विनिगमक, न तति तु साम्प्रदायिकाः। विरहेण विवि-" न विना
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy