________________
पाष्टमः किरणः । बाष्याभोभिः सह हिमपयःप्रस्रवाः (14) पेतुरुवे
हा धिक् प्राणैः सह कमलिनीकाननं लानमासीत् ॥ ११८ विनोक्तिः(३०)सा विनैकेनान्यस्य चेत् सदसत्कृति:(त)॥२७४ का
विनोक्तिनामाऽलङ्कारः। सत्कतिः शोभनता, असत्कतिस्तदन्येति विधा। क्रमेणोदाहरणे
विरहेण विनैव शोभते ललिते ! प्रेम निसर्गशोभनम् । अभिश्च विनैव शोभते विरहश्चेत सम्भवद्दशः ॥ १२. विना राधा कृष्णो न खलु सुखदः, सान सुखदा विना कृष्ण', हाभ्यामपि बत विनाऽन्या न सरसाः । विना रात्रि नेन्दुस्तमपि न विना साऽपि रुचिभा
ग्विना ताभ्यां जम्मा दधनि कुमुदिन्योऽपि नतराम् ॥ १२१ समासमाभ्यां नियमः(३१) परिवत्तिरुदोर्य्यते(त) ॥२८०का
अर्थयोरर्थानां वा समेनासमेन वा विनिमयः परिवत्तिः । समन यथाहारादिभिः संत्रुटितैनिजाङ्गादिभूषयामास पतङ्गपुत्रीम् । तस्याः सरोजादिभिरात्मनोऽङ्ग राधाऽलिवर्गों जलकलिकाले । ११२ यथा वा-एका ददुन पुरनादशोभामन्याः प्रयाणक्रममन्थरत्वम् ।
आभौरबालाकलहंसबालासमूहयो: किञ्चन सखामासीत् ॥ १२३ श्वासैरिति-विरहविशिव जमुन्दरीणां रजन्य: श्वासै: साई दैर्घ्यमापुः, विरहेण तासां रात्रयः श्वासा अपि दोर्धा बभूवुः, सहार्थकसाईशब्देने का क्रियेति सहोत्यलङ्कारः । वासरा रति-कान्त विच्छेदजन्या यादृशी पौड़ा रात्रौ ताटशी दिवसे न भवति, अतस्तासां दिवसाः शीघ्र यान्ति, तस्मादेव दिवसानामल्यत्वम्। हिमपयःप्रसवा रात्रिसम्बन्धिनौहारप्रवाहाः। कमलिनीनां म्लानत्वं हिमघटाभिरेव ज्ञेयम्।
निसर्गशोधनम्, अतो विरहाापेक्षा नास्ति। कान्तेन सह विरहश्चेत्तदा प्राणेविनेव प्रेम शोभते। विरहेऽपि प्राणास्तिष्ठन्ति चेत्तदा प्रेमेव नास्ति, कुतस्तस्य शोभनताविरक्षः। कथम्भूतः। सम्भवन्तो मरण पर्यन्ता दशा यत्र तथाभूत:, । जम्मा प्रफुल्लत्वं न दधति । इयं दृष्टान्त मिश्रिता सहोक्तिः । विप्रलम्भन सम्भोग: पुटिमन ते' इति यद्रसविदा सूचनौं न तदनापलप्यते। विरहतापस्य तीव्रतापरमेतत्। व्यन प्रसऽन्योक्तिरिति कावाभेदप्रसाधिकाऽधिका काचिदलका सिरन्य:
' (14) "प्रसवा" इति () पुचके पाठः ।