________________
२२.
पलङ्कारकोस्तुभः । पसमेन यथा-मनोरागं दत्वा चरपदलरागो मृगश
. स्त्वयाऽदत्तो वक्षःस्थल मलति यः कौस्तुभ इव ।
रसं दत्त्वा नीता त्वदधरपुटेनेक्षणमसी
समन्वदेदग्धान्तदवयववैदग्धामपि च ॥ १२४ पतोतानागतार्थानां साक्षात्त्वमिव(३२)भाविकम्(थ)॥२८१का
भाविकनामाऽलङ्कारः। क्रमणोदाहरणे - प्रातः सखीनां पुरतः शकीभिः कथा तथा वनभयोगदारा । व्यधायि, तो सा च निशा तयोः सा कैलिश्च साक्षादभवन् यथाऽसाम् ॥ १२५
इदानीमेव राधाया मर्यथा गुणवत्यभूत् ।
तथा मन्ये स्मरस्येयं खं चापं त्याजयिष्यति ॥ १२॥ पदवाक्यार्थता हेतोः(३३) काव्यलिङ्गं प्रकोतरते(थ)॥ २८२का
पदार्थता वाक्यार्थता च । पदार्थता च हिधा-एकपदार्थताऽनकपदार्थता चेति । क्रमेयोदाहरणानि
संसारालर्कदंष्ट्रातः पापाशीविषदंशतः । कणनावि महामन्चे सति मा भैष्ट साधवः ॥ १२० पपारकरुणाम्बुधौ स्मरणमात्रसानुग्रहे विधिप्रभृतिपामरावधिसमानसम्भावने । तवाहमिति जल्पतामखिलकामकल्पद्रुमे
हरौ निहितमानसास्त्य जत देहबन्ध जनाः ॥ १२८ हैवषा! त्वया खोयमनोऽनुरागं राधाय दत्त्वा म्हगडचरणसम्बन्ध्यङ्गलिदलानां यावकराग यादत्तो जरहे। अलति भूषयति। एवं त्वदधरपुटेन खीयताम्बलरसं तस्या ईचयाय दत्वा ईक्षणस्य कन्जलरूपमसौ खयं जगृहे, अतस्तदग्धा तवाधररूपावयववैदग्धावानयोः साम्यमेव जयम् ।
अनागतार्थानां साचात्त्व माह-इदानी यौवनारम्भ एव । संसारेति-भयाभावे कृषानामोत्येकस्य पदस्य हेतुता। अपारेति-समानसम्भावने तुल्य सावित्यर्थः । देवबन्धत्यागे सीक्रियते तहिशेषः पाकर एव लक्षा:। एका ददुरित्यादि-अनयनौयत प्रतापदेशल' । रियादि शमारसम्भवपदासपनौवात्व न रहोतमिति प्रतिभाति।।
(थ) भाविकमिति-अव प्राचोनरुद्भावितस्य भाविकाथप्रबन्धगुणस्य नानुप्रवेशः शनीयः-उपयोभिनलक्षात्वात्। भामह-भट्टिभट्टोगटप्रभृतयस्ता प्रमाणम् ।