________________
२०.
अलहारकोखमः । इन्नेवादिविकारस्तु व्यतोऽसो याति हावताम् । १२५ का असौ भावः ।
लोलेन किञ्चिदलसेन च किञ्चिदक्ष्या सा विभेद हृदयं व्रजराजमूनोः । तस्यास्तदेव हृदयेन सभं तदन्त
स्तेनाध्वनैव नु विवेश नवोऽनुरागः (L). १०० हेला स एवाभिलक्ष्यविकारः परिकीर्तते । १२६ का स एव हाव एव । एकमप्यतिरहोऽपि तमेकाऽपुत्सुकाऽपि सखि ! नाहमपश्यम् । कोमलं कुवलयादपि हयात् साहसेन कतमेन कटाक्षः ॥ (4) १०१ असौ भाव एव वयस प्राधिक्ये कमात्कर्ष प्राप्य हावो भवेत्, पूर्वापेक्षयाऽन सादेविकाराधिक्य बोध्यम्। एवमुत्तरोत्तरहलादावप्येवमेव ज्ञेयम्। .मा राधिका किञ्चिचञ्चलेन किश्चिदलसेन मन्थरेण चारणा श्रीवास्य यहदयं विभेद, तेन विद्वहदयस्य छिद्ररूपमागय तस्या राधाया हृदयेन सह नवानुरागतस्य
क्षणस्यान्त:करणं विवेश। तथा च श्रीशष्णो राधिकाया नेवभङ्गों वीक्ष्य तस्या हृदयेन मह (37) खविषयकानुरागो जात इत्यन्तःकरणे निश्चिकायेति भावः।
ललिता राधिकामाह-हे सखि ! अदा सुवलसखाम्मया अतं, कुत्राप्येकान्त त्वया हरः श्रीकृष्णो विक्षिप्त इव बभूव-सम्प्रति भोजन सखिभिः सह खेलनं गोचारणादि तत सर्व किमपि तसे न रोचते, अत एतादृशोऽसममखया कथं कृतः। इतात्तवर्ती बलितां प्रति श्रीराधिकाऽह-अत्यन्तरहस्य म्थले तमेकमपि अक्षमप्येका, एवं तदर्शने उत्सुकाऽपि तस्य लोगो भविष्यतीति बुड्ढा नापश्यं किन्तु मइजनममानयन्मत्कटाक्ष वानर्थकारी तं कोमनतन इन्यात्. मया कि कर्तय त्वयैव विचार्यतामिति भावः । माकपदो। यौवननिमित्त का एते इ त न काऽपि वितिपत्ति;। 'चित्तस्याविकृतिः सत्त्वं विक्षते: कारणे सतीति दर्भितात कारणात सत्वजा अपि। मदादोनां विकतोनाना वैविशेषाणामानां न सर्वत्रोलेख:, अतएवाव परिसयानवैशिष्टयम्। 'लोलेने त्यादि शोके नैषधीयपद्यस्य 'नाकलोकभिषबोः सुषमा येत्यादौ दर्शितस्य तदारसंक्रमिववैद्यकविता' इव्यन्तस्यानुरूप्यं नातिनिगम। कोमलमित्यादि-कटाक्षलोन्तविलासस्थापाततो निठुरत्वेनाभिवर्णनं रमिकग्रन्थेषु बहुलं परिलक्ष्यते ।
(37) 'तसा पदयेन स्वविषय के 'त्यादि पाठ: (क) पुस्तकी, 'तस हदयेन खविषयवेत्यादि पाठः (क) (0) पुखकयोः ।