SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ पञ्चमकिरणः । १ज्य यद्यपाषु केचिदनुभावसदृशाः संन्ति,तथापि पृथक् । ते तु रसादिव्यचकाः, एते तु व्यचकत्वेऽपि स्वतःसमर्था:-तेनालझारा एव । तत्रैषां लक्षणम् भावो यथा'निर्विकारात्मक चित्ते भावः प्रथमविक्रिया ।' आलम्बनोद्दीपनोत्थभावादपि स च द्विधा ॥ १२४ का सवालम्बनोत्यो यथा आधुलिकेलि शतश: सह येन येयं प्रागल्भाचार सुचिरं कलहायते स्म । तं श्यामसुन्दरमपूर्वमिवेक्षमाणा सा गण्डयो: पुलकमण्डलिकां तनोति ॥ ८८ उद्दीपनोत्थो यथा एतानि तानि नलिनीविपिनानि वाप्यामते त एव मधुपा नलिनाननेषु । पाबाल्यमेव कलितानि किमा। राधा नैवावकर्षति विलोचनमेषु लग्नम् ॥ ८८ येयं राधिका बाल्ये येन श्रीकृष्णेन सह धूलिकेलिकालमभियाप्य शतशः परस्पर इस्ताभ्यां नाड़नेन यत् प्रागल्भा तेन चारु यथा स्यात्तथा कलहायते स मा राधिकाऽधुना वयःसन्धौ श्रीकणमपूर्वमिवेक्षमाणा सती गण्डयोः पुलकरूपभूषणं तनोतीति पौर्णमासीवाक्यमिदं ज्ञेयम। वाप्यां जलाशय एतान प्रत्यक्षविषयीभूतानि कमलिनीविपिनानि बाथमभिशाप्य. : यानि श्रीराधया कलितानि दृष्टानि तान्येव, एवं कमलिन्याः कमलरूपानने विद्यमाना एते मधपा बाल्ये दृष्टास्त एव। अद्य वयःसन्धौ किन आकर्यतीति चित्रम। देहस्थानीया कमलिनौ, मुख स्थानीयं कमलं, कृष्णस्थानीयो भ्रमरः, तस्मादेव उद्दीपका भवन्ति । तन्तस्य श्रीराधातत्त्वोद्दीपनपरतन्त्र स्यानुकूल्यविजम्भितमधिकतरोजिंतरमणीयभावसम्पतिसम्टड्वञ्चेति कोविदानामहः। लक्ष्येष्वेष्वनेकघामन्योन्यसाय॑मपि लक्ष्यते। (L) उन्नु लनौलमणावनुभावप्रकरण एघां मध्ये प्राग दर्शितानां विंशतिसंखकानी सन्निवेश:। भरतमतमनुसृत्य तधामङ्गजास्त्रयः, अयंत्मनाः सध, लीलाद्या मदं विहाय विकतान्ता विहतान्ता वा दश खभावजा लक्षिताः। कौस्तुभे तु दर्पयकृतां कारिकामनुहा याकुता गते। तबायकवाडयमन्तभक्ता दश पुरुषाणामपि भवन्ति यथोलिखिते.
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy