________________
पञ्चमकिरणः ।
१ज्य यद्यपाषु केचिदनुभावसदृशाः संन्ति,तथापि पृथक् । ते तु रसादिव्यचकाः, एते तु व्यचकत्वेऽपि स्वतःसमर्था:-तेनालझारा एव । तत्रैषां लक्षणम्
भावो यथा'निर्विकारात्मक चित्ते भावः प्रथमविक्रिया ।'
आलम्बनोद्दीपनोत्थभावादपि स च द्विधा ॥ १२४ का सवालम्बनोत्यो यथा
आधुलिकेलि शतश: सह येन येयं प्रागल्भाचार सुचिरं कलहायते स्म । तं श्यामसुन्दरमपूर्वमिवेक्षमाणा
सा गण्डयो: पुलकमण्डलिकां तनोति ॥ ८८ उद्दीपनोत्थो यथा
एतानि तानि नलिनीविपिनानि वाप्यामते त एव मधुपा नलिनाननेषु । पाबाल्यमेव कलितानि किमा। राधा
नैवावकर्षति विलोचनमेषु लग्नम् ॥ ८८ येयं राधिका बाल्ये येन श्रीकृष्णेन सह धूलिकेलिकालमभियाप्य शतशः परस्पर इस्ताभ्यां नाड़नेन यत् प्रागल्भा तेन चारु यथा स्यात्तथा कलहायते स मा राधिकाऽधुना वयःसन्धौ श्रीकणमपूर्वमिवेक्षमाणा सती गण्डयोः पुलकरूपभूषणं तनोतीति पौर्णमासीवाक्यमिदं ज्ञेयम।
वाप्यां जलाशय एतान प्रत्यक्षविषयीभूतानि कमलिनीविपिनानि बाथमभिशाप्य. : यानि श्रीराधया कलितानि दृष्टानि तान्येव, एवं कमलिन्याः कमलरूपानने विद्यमाना एते मधपा बाल्ये दृष्टास्त एव। अद्य वयःसन्धौ किन आकर्यतीति चित्रम। देहस्थानीया कमलिनौ, मुख स्थानीयं कमलं, कृष्णस्थानीयो भ्रमरः, तस्मादेव उद्दीपका भवन्ति । तन्तस्य श्रीराधातत्त्वोद्दीपनपरतन्त्र स्यानुकूल्यविजम्भितमधिकतरोजिंतरमणीयभावसम्पतिसम्टड्वञ्चेति कोविदानामहः। लक्ष्येष्वेष्वनेकघामन्योन्यसाय॑मपि लक्ष्यते।
(L) उन्नु लनौलमणावनुभावप्रकरण एघां मध्ये प्राग दर्शितानां विंशतिसंखकानी सन्निवेश:। भरतमतमनुसृत्य तधामङ्गजास्त्रयः, अयंत्मनाः सध, लीलाद्या मदं विहाय विकतान्ता विहतान्ता वा दश खभावजा लक्षिताः। कौस्तुभे तु दर्पयकृतां कारिकामनुहा याकुता गते। तबायकवाडयमन्तभक्ता दश पुरुषाणामपि भवन्ति यथोलिखिते.