SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १८८ यथा अलकारकौस्तुभः। इयं मम सखो प्रिया, रचय वेशमस्याः स्वयं, प्रसादय सखीमिमां मयि वृथैव जातक्रुधम् । इति प्रणय कौतुकादिव नियोजितो राधया चकार रसिकाग्रणीरथ तथा तथा माधवः ॥ ८७ अथाऽसामलङ्कारा:--- योवन सत्वजास्तासामष्टाविंशतिसंख्यकाः । अलङ्कारास्तव भाव-हाव-हेलास्त्रयोऽङ्गजाः ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्यञ्च प्रगल्भता। पोदाय्ये धैर्यमित्येते सप्तैव स्युरयत्नजाः ॥ लौला विलासो विच्छित्तिविवोक: किलकिञ्चितम् । मोट्टायितं कुट्टोमतं विभ्रमो ललितं मदः ॥ विकृतं तपनं मौग्ध विक्षेपश्च कुतूहलम् । हसितं चकितं केलिरनुभावादिमे पृथक् (L) ॥ १२३ का श्रीराधिका श्रीकृष्ण माह-यं सखी ललिता ममात्यन्तप्रिया। किन्तु त्वया वतं यदस्या विडम्बनं तन्मत्प्रेरितं ज्ञाचा मयि वृथैव जातमिमा प्रसादय। एवं कामोन्मत्तेन त्वया खण्डितमस्या वशं पुनत्वमेव रचयेति राधया नियोजितो रसिकाग्रणी: श्रीकृषास्तथा तथा चकार। सत्वना इति-कृष्ण सम्बन्विचेशोत्यभावैराकान्तं चित्तं सत्त्वं तमामाता: (L) । अङ्गा रति-नेतान्तश्रुग्रोवाभङ्गयादीनां तत्सू चकत्वात्तेभ्य एवाङ्गेभ्यो जाता: प्रतीता इत्यर्थः, न तु वस्तुतोऽङ्गजा:, 'सत्वजा' इत्युक्त वात् । अयनजा इति-शोभाऽद्यर्थ वेशादिप्रयत्नाभावेऽपि शोभादयः सुप्ररित्यर्थः। इमे भावादयोऽनुभावाशिना भवन्ति। तेऽनुभावा रसादियमका गौणा एव, अलङ्कारास्तु रसाभिव्यञ्जकत्वेऽपि खत:समर्थाः-रसोत्पत्तो तेषां प्राधान्येन भानमस्तीत्यर्थः। यवहारः। संज्ञायां यो भत्तुशब्द: स तु इत्य मुहियो जीवगोखामिप्रभृतिभिः–'अब भर्तशब्द-प्रयोगो दाम्प त्यस्यैवाङ्गिनि रसे रसशास्त्र कत्तुभिः खोकृतत्वात् युक्त एव ।' 'सर्ववेवाबारशाचे प्राचीनेऽर्वाचोने वा पत्यपपव्योरेव भतशब्दप्रयोगो दृष्ट' ब्यानन्दचन्द्रिकाततः। रखमाप सावकाशपणेऽन इमरूपकादिकताक्षणात् यदादेलक्षण्यविधित तदेवधः .
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy