SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । यथा-राधेव सौभाग्यविधौ समाना न काऽपि तस्या रमणी समाना । मयूखबालेन हि होरकाणां भवन्ति मुक्तारुचयः समा ना ॥२०२ -उपमायान्तु होनता। आधिक्यं च भवेज्जातिप्रमाणाभ्यां तदाऽपि सः । लिङ्गस्य वचनस्यापि कालस्य पुरुषस्य च । विध्यादेरपि भेदे चासाम्यासम्भाव्ययोरपि (म)॥३२५काक्रमेणोदाहरणानि देवोऽयं पुष्यकोदण्डवण्डाल इव दारुणः ॥ २०३ पत्र जात्या हीनता। 'चण्डांशुरिव तापकदिति युक्तम् । इन्दुरेष सुधाबिन्दुरिव सर्वरसायनः ॥ २०४ अत्र प्रमाणहीनता । 'इन्दुरेव सुधासिन्धोस्तरङ्ग इव रणद' इति युक्तम् । चण्डाल ! मा खिदस्त्वन्तु भूदेव इव पावनः ॥ २०५ अत्र जात्याऽधिक्यम् 'विष्णुभक्ततया शुचि'रिति शुद्धम् । स्तनौ ते हिमवहिन्धो पावनं मध्यमेतयोः । सत्यमेतत् किन्तु भूरि तयोर्नेवाणु चानयोः ॥ अत्र प्रमाणाधिक्यम् । पातालमिव नाभिस्ते सत्व सुमुखि राधिके ! तस्या उत्थितकालाहिरीव ते रोमम ॥२०७ पत्रापि तथा। सत्य कूप वायन्ते राधिक ! नाभिमण्डलम् । रोमाजिरपीयन्ते तज्जलोहाररज्जवत् ॥ २०८ इति शुद्धम् ।। महिता राधेव सौमाग्यविधौ योग्या-सौभाग्याधिक्ये मानस्याप्याधिक्यम्, ततोऽस्याः सौभाग्यमप्यधिकं,मानोऽप्यधिकः । तत एवान्या रमणी अस्याः समाना न । अत्र दृष्टान्त::मयखेति- अब निषेधार्थको ना शब्दः । स्तनाविति-एतयोः पर्वतयोर्मध्यस्यानं पावनमिति सत्यमेव, किन्तु तयोर्मध्यमन्तरं भूरि, अनयो: स्तनयोस्तु अण्वप्यन्तरं नैव, एतेन स्तमयो: परमनेबिडयमुक्तम्। 'आर्यावर्तः पूण्यभूमिमध्य विधाहिमागयो रित्यमरः। __(भ) रसालङ्क तयोऽत्रता इति-एतच्च 'रसभावादितात्पर्य्यमाश्रित्य विनिवेशनम् । अलइतौनां सर्वासामलङ्कारत्वसाधकम् ॥' इति ध्वनिकारोक्तदिशा तदुपरि 'अनेन भावायसकारा अपि प्रेयस्यूर्जविसमाहितादयो रह्यन्ते' इत्यादिकात्...'चारत्वहेतुश्चेति तस्या
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy