________________
३४७
अष्टमः किरणः। कल्पवल्लीव राजन्ते राधासख्यो गुणाधिकाः ॥ २०८ इति वचनभेदेऽहम् 'कल्पवल्ला स्वाभान्तीति शुद्धम् । चिन्तारनानीव राधे ! गुणास्ते खञ्जनेक्षणे ! २१०-अत्र लिङ्गभेदः। . 'चिन्तामणीनां खनिवट्राधे ! तव गुणावलि'रिति शुद्धम् । व्रज विशवन्दसुतः प्रदोष व्रजाङ्ग नानां मुदमाततान । रथ्यां बलारातिदिगङ्गनायाः कुमुहतीनामिव शीतरश्मिः ॥ २११ अत्र कालभेदः-तेनाशुद्धम् । 'बजाङ्गनानां भवति प्रमोदौति शुभम् । भासि वं कल्पवल्लीव सर्वकामफलप्रदा ॥ २१२ पत्र पुरुषभेदः, तेनाशडम् । "कल्पवल्लीव भवती भाति सर्वफलप्रदेति शुद्धम् । कृष्ण प्रवहतु प्रीतिस्तव गङ्गेव सन्ततम् ॥ २१३ इत्यत्र विध्यादिभेदः । तेनाशुद्धम् । 'गङ्गेव प्रवद्रूपा तव कृष्ण सदा रति' रिति शुद्धम् । आदिशब्दादनुमतिरपि(20)। असाम्ये यथा'ग्रथामि काव्यशशिनं विततार्थरश्मि' मित्यत्र काव्यशशिनोः केनापंाशन साम्यं नास्ति, एवमर्थरश्मयोश्च । Vamana's Kavyalankaras.V. 4. 2. 18. असम्भाव्यं यथा-तवाननादिदं राधे ! निर्गतं मधुरं वचः ।
आनन्दयति मे कौँ चन्द्रादिव मधु क्षरत् ॥ २१४ चन्द्रान्मधुक्षरणमसम्भाव्य, कर्णयोरपि मधुन आनन्दकत्वमसम्भाव्यम् ।
'आस्वाद्यवमतीवैति पद्मादिव मधु क्षर'दिति शुद्धम् । ङ्गत्वाझावालङ्कारस्य विषय' इत्यन्तात् लोचनग्रन्थाच्च स्फुटमेव। प्रकाशग्रन्थस्य सूचनमप्येतदर्थ अनुकूलमेतदनुसायव वेति सनधियामतिरोहितम्। यत्तु 'रसवत्प्रेयजलखिभावसमाहितानि गुणीभूतव्यङ्गाप्रकारा एव नालङ्कारा'इति प्रौया केपाश्चिदाशयोडोषणं तद्गनिमीलितप्रायमिवानादेयम्। अथवा वामात्रेण विवाद एघ न तात्विक इति । इह मूले 'शङ्गारे प्रेय' इत्यादि ग्रन्थकतां मतख्यापनन्तु यादृच्छिकमिव प्रतिभाति। सम्प्रदायकतामाचार्याणामानन्दवईनाभिनवगुप्तप्रझतौनां मतमनू द्यैव दर्पण हतोतं 'रसभावौ तदा. भासौ भावस्य प्रशमस्तथे त्यादि। एवमपि मूले 'यत्न रसे...बोद्धया' इति तु विवरणमेव, न लक्षणम्। लक्षमन्त प्रधानन्यत्र वाक्याथ यत्राङ्गन्तु रसादयः। काये तस्मिन्नलवारो
(२०) आदिशब्दादनुमतिविभक्तिरपौति (ग) पुस्तके, 'अनुमितिविभक्ति रिति (ख) पुस्तके, 'अनुमतिविभक्ति' रिति (छ) पुस्तके पाठः।