SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३४५' . अष्टमः किरणः । ३४५ . अथैषां कथ्यते दोषः-३२२का-- एषां शब्दार्थालङ्काराणाम् । -वैफल्य वृत्तायोग्यता । प्रसिद्धेश्व विरुदत्वमनुप्रासे मलवयम् ॥३२३कामलो दोषः। क्रमेणोदाहरणानिहन्दं इन्दं वादयहुन्दुभौनां नन्ददृन्दं व्योनि बन्दारकाणाम् । हषोत्कर्षावाकमाकन्दवर्षे: सान्द्रानन्दं नन्दसून ववन्दे ॥ २०० अत्र 'माकन्द'शको निष्फलः । अत्रैव 'हर्षोत्कर्षादिन्दुकुन्द द्युतीना मिति पाठे सर्वेषां देवानां शुक्र वमप्रसिद्धम् । तेन 'शोधुस्यन्दामन्दमन्दारवर्षे रिति न्याय्यः पाठः । वृत्तिविरोधो यथा-प्रकाण्डभुजदण्डोऽयं पुण्डरीकेक्षणः चली। कुण्ड लोभासिगण्ड श्रीः स्त्रीमण्डलममण्डयत् ॥ २०१ अत्र शृङ्गाररसे या वृत्तिस्तत्रायोग्यत्वम् । पादवयगतलेन यमनं यमकस्य तु । अप्रयुक्ततया दोषः-३२४कावैफल्यमपुष्टार्थत्वस् (म) । वृत्तायोग्यता प्रतिकूलवर न्यासः। प्रसिद्धिविगतलं स्पष्टम् । असुरवधानन्तरं देवानां श्रीकृष्ण भक्तिमाह-इन्दुमिति। नाकमाकन्दवधैः खर्गीयानफलानां वधैः सहेत्यपुटार्थत्वेन यर्थोऽयं प्रयोगः। शीघुस्यन्देति-एवं सति देव यथा दुन्दुभिवादनं कृतम्, एवं वन्दनं कृतं, तथा पारिजातपुष्यधिरपि कृतेति भावः।। क्षणोति-क्षणोऽवसरस्तहान् स्त्रीमण्डलः सह विहारे प्राप्तावसर इत्यर्थः। वृत्ति. धुय्ययनकपदन्यासः। अयोग्य त्वमिति-योनोगुणाईवर्णन्यासात्। समाना मानकर्तकामानामतिसमधियामुपस्कृतमिति प्रागेव ध्वनिकिरणटिप्पणेऽस्माभिर्मनाक मच्चितम् । शब्दालङ्कतीनां भेदगणनयेव त्रिचत्वारिंशदिति संख्याऽयाति, ताथा सप्तमकिरणोदृष्तिरौत्या वक्रोक्तो २ भेदाः, अनुप्रासे ६ भेदाः, यमके २० भेदाः, घे भेदाः, चित्रे प्रतिलोमानुलोमपादादिरेकः, पर्वतोभद्रादिरेक:, . छत्रादिबन्ध एकः, एकाक्षरादिपाद एकः, श्लोकान्तरगर्भ एक:-इति ५ भेदाः, पुनरुक्तवदाभासे १ भेदः-साकल्येन ४३ मेदाः । एवमप्यर्थालङ्कारगणनायाम्। गुणनेनानयने उपरिदर्शितेव संख्यति सर्व स्वस्थम्। परं कारिकाग्रन्थे 'बिन्दुवानीभघड़ि'त्यादिस्थाने 'रिबिन्दूब्धोभघड़ि'त्यादिगणनाविशुद्ध पठनीयम्।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy