________________
३४४
अलङ्कारकौस्तुभः । शब्दालतयः शुवास्लिचत्वारिंशदौरिताः (४३) । ताः परस्परसंसृष्टया तावता गुणनेन हि ॥ षड़ बिन्दुवसुचन्द्राः (१८०६) स्युश्चित्रं चेत्तव गण्यते । तदा तस्य बहुत्वेऽपि स्यादैक्यन्तेन तद्युतौ। मुनिबिन्दि भचन्द्राः (१८०७) स्युः सङ्करेण विधा पुनः । चन्द्रपक्षाब्धिबाणाः (५४२१) स्युः शब्दालङ्कारसंग्रहे। अर्थालङ्कतयः शुद्धा (६२) विषष्टिस्तत्प्रभेदतः । अश्वनागशशाङ्काः (१८७) स्युस्तावता गुणनेन ते ॥ दूतरेतरसंसृष्ट्या ग्रहांग्रहसिन्धुभिः । युतोऽग्निरेते च (३४८६८) पुनः सङ्करेण विरूपिणा ॥ अश्वबिन्दुग्रहाम्भोधिबिन्दुचन्द्राः(१०४६०७) प्रकीर्तिताः ।
शब्दालङ्कारसंसृष्ट्या वाजिसिन्धुमतङ्गजैः ॥ बिन्दुवाजौभषड़बाणा(५६८७००८४७)उभयालऋतिग्रहाः ॥३२० रसवत्-प्रेय-ऊर्मखि-समाहितसमाखाया। रसालतयोऽपान्याश्चतस्रो रसपोषिकाः (भ) ॥३२१का· यत्र रसे स्फटतया शब्दालङ्कारोऽर्थालङ्कारो वा निर्णेतुं न शक्यते केवलं रससामग्री स्फुरति तत्र रसालङ्कारा एव बोधव्याः। ते च यथायोग्यमेव सम्भवन्ति। शृङ्गारे प्रयः, उजवी वीरबीभत्सरौद्रेषु, अन्यावन्येषु भ)। एतेऽपि सति सम्भवे शब्दार्थालङ्काराभ्यां संसृष्टौ बहवो भवन्तीत्यपि नेयम् ।
रसवदिति-ते चतस्रो रसालङ्काराः पूर्वोक्तविघश्यलकार भिन्ना ज्ञेयाः। अन्यौ रसवत. समाहितौ अन्येषु रसेषु क्षेयौ।
सङ्कर इति-साधकबाधकप्रमाणेनिश्चयाभावे तथा । त्रिविध एव स इति -एवमप्युक्तनयेन वैविध्यमिति नवीनाः। देविध्य' पुनर्दण्डि प्रभृतिभिरस्य स्वीकृतम, अनिश्चयाख्यसङ्करस्य तेषां निबन्ध वपरिग्रहात् न तदन्याय्यम्। उभयालङ्कतिग्रहा इति- एतच्च गणिते प्रावीण्य मावि