________________
अष्टमः किरणः |
अत्रान्यत्वं चन्द्रस्यानुकूलं, न तु मुखस्य, तस्य प्रतिकूलमेव ; तेन रूपकस्य साधकं न तूपमायाः, तस्यास्तु बाधकम् ।
शास्त्रन्नभास्करं संज्ञा तामालिङ्गति सर्वदा ॥ १८७ इत्यत्रालिङ्गनमुपमाबाधकं नहि सतौ स्त्रौ पतिसदृशेऽनुरज्यति, तो रूपकस्यैव साधकम् ।
क्कशोदरि ! मुखेन्दुस्ते स्फुरत् कनककुण्डलः । दृशोरक्कशमानन्दमुल्लासयति मे भृशम् ॥ १८८
३४३
अत्र स्फुरत्कनककुण्डलत्वमिन्दौ प्रतिकूलम् असम्भवादिति रूपकस्य बाधकम्, उपमायास्तु साधकमिति न सङ्करः । एवमन्यदपूच्यम् । एकव विषये व्यक्तसुभयालङ्गतिर्यदि ।
तदाऽपरः सङ्करः स्यादिति विविध एव सः (ब) ॥३११का - यथा— शैबाललक्षणविलक्ष पल क्ष्म लक्ष्मी रुद्दण्ड रश्मि बि स मण्डल मण्डामानः । मग्नश्चिरं हरिहरित्सरसीरसेभ्यः प्रत्युन्मम शनकैरमृतांशु सः ॥ १८६
अत्र रूपकानुप्रासावेकपदविषयौ, नतु संसृष्टिवत् पृथग्विषयो - इति त्रिविधः सङ्करः । तेन शब्दालङ्कारोऽर्थालङ्कार उभयालङ्कारश्च संसृष्टिसङ्करत्वेन बहुत्वेन बहुविधा भवन्ति । तथाहि
व्यव
दुपमाऽलङ्कार एव । व्अहो इति यत्र सुखचन्द्रयो भैदास्फत रूपकालङ्कारः । अन्यः सुखभिन्नश्चन्द्र उगत इत्यत्र सुखचन्द्रयोरत्यन्तभेदान्न सादृश्यम्, व्यतो गोपमाऽलङ्कारः । संज्ञा सम्वक ज्ञानरूपा स्त्री शास्त्ररूपम् भास्करं सूर्य त्वामा लिङ्गति । शास्त्रज्ञसूर्य्ययोः रूपकमेव नोपमा । यत्र कारणमाह - नहि सतीति । सन्ध्याकाले पूर्व दिशः सकाशादुङ्गच्छन्त ं चन्द्रं वर्णयति-- शैबालेति । हरिहरित पूर्वदिक् सैव सरसी तस्या रसेभ्यो जलेभ्यश्चन्द्ररूपो हंस उन्ममन्न । व्यादौ चिरं कालं वाप्यां खरोवरजले निमग्नः पश्चाक्तस्मादुहत इत्यर्थः । व्यन्यो हंसः शैवालम्टणालाभ्यां शोभितः सन् सरोवराङ्गच्छति, व्ययन्तु शैवालखरूपं विलक्षणं लक्ष्न चन्द्र निठकलङ्करूपचिह्न तस्य लक्ष्मी: शोभा यस्य तथाभूतः । एवमुद्दण्ड र प्रमय एव विसमण्डलं म्हणालसमूहस्तेन मण्डमानश्चन्द्रः ।
तत्र बहुघु निबन्धषु । तिलतण्डलन्य । येन संसृष्टिः चीरनीरन्यायेन सङ्कर इति सामदायिकाः । सङ्करस्य भेदनिर्देश आधुनिकेट र्शितः । सूर्यमण्डलस्य । पुपरीति- तथा च श्रीमद्भागवते (५२८) एवं चन्द्रमा व्यगभस्तिभ्य उपरि लच्चयोजनत उपलभ्यमान' इत्यादि । व्यनिश्चय