SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३४२ अलङ्कारकौस्तुभः । -बहूनां वा इयोश्च वा। सहावस्थानबाधेन भवेन्नो वेत्यनिश्चये। सङ्करोऽनिश्चयाखाः स्याद्यथास्थानं प्रदश्यते ॥ ३१८काहयोबहना वाऽलङ्काराणां सहावस्थानबाधेनायं भवेत्रवेत्यनिश्चयेडनिश्चयाख्यो हितीयः सङ्करः । यथा यथाऽनन्दस्यन्दी दृशि इशि यथाऽयं बहुकलो यथा नक्षत्राणां पतिरपि यथा तापहरणः । यथाऽयं भानोरप्युपरि परिसर्ता कथमहो तथा नायं धात्रा विधुरनिशपूर्णो विरचितः ॥१८) पत्र विशेषस्य चन्द्रस्य प्रस्तुतस्य निष्टैरेव विशेषणैरप्रस्तुतस्य कस्यचिदमस्य प्रतीतिरूपा किं स्मासोक्तिः, किं वा नयेव चन्द्रस्याप्रस्तुतस्य शंसनमुखेन कस्यचित साधोस्त्रथाधिस्य क्षीणत्वादिधर्मस्य प्रस्तुतत्वप्रत्यायिन्यप्रखतप्रशंति निश्चयाभावादनिश्चयसङ्करः (ब)। यत्रानुकुलता प्रतिकूलता वा स्फुटतया स्फुरति तत्र निश्चयान (व)। अनुकूलता साधकत्वं, प्रतिकूलता बाधकत्वम् । यथा- इदं ते रदनद्योतरेतरुपचितं मितम् ! ज्योतने व मुखचन्द्रस्य काममामोदकं दृशोः ॥ १८५ . अव प्रधानतया स्मितं मुख एवानुकूलं न तु चन्द्रे । तेनोपामयाः साधक न रूपकस्य-अतो मुखचन्द्रस्येति रूपकं न भवति। तेन न सन्देहः, तद. भावात् सङ्घरोऽपि न। अहो बत महत्यस्य धृष्टताऽभीरताऽपि च । - मुखचन्द्र सत्ययन्ते यदन्यश्चन्द्र उहतः ॥ १९६ यथास्यात्तथाभूता। यथानन्देति । भानो: सूर्यस्याएपरिभ्रमणकर्ता, सूर्यमण्डलस्यापापरि चन्द्रमण्डलमिति पश्चमस्कन्धोक्तः (ब) एतेरेव रदनद्योतेर्दन्तकिरणरुपचितं शोभातिशयं प्राप्त स्मितं दृशोरामोदवनकम् यत्रोपमानोपमेययोईयोरतिशयाभेदात् भेदज्ञानं न भवति तत्र रूपकमलङ्कारः। पत्र तु मितरूपधर्मेट मन्द्रयोभदज्ञानान्न रूपकं किन्तु गोशेन यथा कञ्चित् वारसा (क) संहरमा सरेणापीति-नाव सङ्करस्य संसाडलद्वारकोण पृथगगणना यथा
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy