SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ . अष्टमः किरणः । ३४१ अत्रोत्प्रेक्षाममासगाऽन्योन्योपमाऽदिभिः संसृष्टि:(ब)। शब्दार्थालझारयोः संसृष्टियथा 'मेघे माधवने मणावपी'वादी (५म किरमे ३य श्लोके ) अनुप्रासविरोधौ। सङ्करस्त्वङ्गाङ्गिभावः (ब)-३१७का-- एषामलङ्काराणामङ्गाङ्गिभावः सङ्गरः। स चानुग्रामानुग्राहकभावेन । यथा- कपोलयोः कुण्डलपद्मरागमयूखबिम्वं व्रजराजसूनोः । खचुम्बलग्नाधररागबुधा खवाससा लुम्पति काऽपि मुग्धा ॥१८२ पत्र तहुणोऽङ्गी, भ्रान्तिमानङ्गम-उभयोरनुग्राद्यानुग्राहकभावेन सङ्करः । यथा वा-निरस्य करलोलया तिमिरनीलचेलाञ्चली रथाङ्गमिथुनस्तनावपि निपीड़ा जातस्मितः । हियेव निमिषतकुशेशयदृशं सरागां प्रियः प्रियामिव सुधाकरो हरिहरिबधू चुम्ब ति ॥ १८३ पत्र रूपकमुतप्रेक्षा श्लेष उपमा समुच्चयश्चेति परस्परमङ्गाङ्गितयैव पञ्चालहाराः। तथाहि तिमिरस्य नौलचेलत्वारोपाद्रूपकं, 'झियेवे'त्युत्प्रेक्षा, 'करलोलयेति श्लेषः, "प्रियः प्रियामिवे' त्युपमा, 'निरस्य' 'निपौधेति' समुच्चयः । एषु यो मुख्यः सोऽङ्गी, अन्येऽङ्गानि । एवं शब्दालङ्कारपक्षेऽपि । यथा-'ससार से'त्यादौ (७म किरण ४२ श्लोके) यमकानुप्रास-हाक्षरमुरजबन्ध गोमत्रिकावन्ध बद्धकवाट-मुक्तकवाट शृङ्खलादयः । कपोलयोरिति-कुण्डलस्थितपद्मरागस्य रक्तिमानं कपोलो गृहात्यतस्तद्गुणालङ्कारः, ताशरक्तिम्नि मुग्धाया: स्खोयाधररागस्य भ्रान्त्या भ्रान्तिमानलङ्कारः। निरस्येति-हरिहरित् पूर्वदिगेव वधुस्ता चुम्बति । अन्यो नायकः मस्तकस्य प्रटं दूरीछत्य चुम्बति, चन्द्रोऽपि सन्ध्याकालौनान्धकाररूपनीलचेलाञ्चलों किरण एव करस्तस्य लीलया निरस्य कुम्वति। न्योत्सव चन्द्रस्य स्मितस्। अन्या नायिका चुम्बनसमये सुद्रितनेत्रा भवति, इयमपि चन्द्रदर्शनान्मुद्रितकुशेशयं कमलमिव सब्जया सुद्रिता दृक् भान्ता एव । बिसाधरौष्ठेबादि-अत्र कवे: कमलाकरस्य 'तव करकमलस्था स्फाटिकीमाक्ष. माला'मित्यादि साहित्यकौमुदीव: श्लोकस्तुलनीयः। याघात इति-लौकिकन्यायमूलकोऽयं-नान विरोधालङ्कारसंस्थाः कथमपि कल्पनीय:,तस्य युगपद्भाषणे तात्पर्यवत्वात् ..
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy