SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ पञ्चमकिरणः । स्फूर्त्याऽनन्दलयेन तेन महता वाभाविकेनाप्यहो तविच्छेददवोमणा च युगपडे धाऽभिभूतो हरिः ॥१८८ अत्र 'परिष्वजखे'त्योत्सुक्यं, 'कठिने त्याद्यसूया, 'ते ते गुणा' इति स्मृति:-त्रिभिः शबलता: 'तूणी मिति नड़तोदयः । 'ततो निहतः स्फत्त्य'ति पूर्वपूर्वभावप्रशमः। ततः स्फयं नन्तर'मानन्दलयेन' 'विच्छेद. दवोमणा' च 'वेधाऽभिभूत' इति हर्षविषादयोः सन्धिः ।। प्रश उ स-'गतो मे सन्तापो' भवति ! हि मनस्यागत इव प्रियन्ते' 'हा कष्टं ! मनसि कथमद्यागत इति'। 'पुरः पश्चात् पावें मनसि च सदैवेति पुलकि न्यभूट्राधा पश्चादमृतविषनद्योः किमविशत् ॥ १८८ अत्र स्फूर्त्या स्वास्थयानुभवे 'गतो मे सन्ताप' इति ग्लानः प्रशमः । ततः सखीवाक्यानन्तरं 'हा कष्ट' मिति विषादः, 'मनसि कथमित्यादि सखों प्रत्यसूया, 'पुरः पश्चादि'त्युन्माद:-एभिः शाबल्यम् । 'पुल किनी ति हर्षोदयः । 'अमृतविषनद्यो रिति हर्ष मोहयो: सन्धिः । तूष्णीमभूत्। ततस्तदनन्तरं स्फ तिप्राप्तया तया सह मानसालिङ्गनेन निर्वृतः-तथा चागन्तुकानन्दजन्यलयसात्ति केनैवं स्वाभाविकेन तेन महता विच्छेददवाश्मणा च युगपदेकमिन्नेव काले हृयो विधम्मश्चेति विधाभूतो हरिरभूदिति । ___ माथुरविरहेणात्यन्त थाकुलचित्ता प्रौराधिका सखी प्रत्याह-मयाऽन्य श्रीकृष्णो दृशः, ततो मे सन्तापो गतः। संख्याह-ई भवति राधे! तव प्रियो मनस्यागत इव, कुतस्तस्य साक्षाहर्शनम्। इति सखीवाक्यानन्तरं साऽह-'हा कर मिति विषादः। पश्चादुम्मादस्यातिशयप्राबल्योदयेल सखौवाक्यमयथार्थ मत्वा कुप्यन्तो सख्याह-हे सखि! मम मनस्येव श्रीकृष्ण अागत इति त्वया कथमुक्तम्-स तु मम पुरोऽगे पश्चात् पार्श्वऽपि मनसि च सदाति हत्येव, तदर्शनमपि मया प्राप्यत एवेत्यागन्तुकानन्देन कदाचिदम्टतनद्या तस्याः प्रवेशः, साहजिकविरहस्फूत्ता च विघनद्यां प्रवेशः। 'उन्मादावसाने बाहो अविचारविचारोत्यौ यो संयोगवियोगौ तजन्ययोधमोहयोः सन्धिरित्यर्थः । भारतयोस्ततोऽप्यादि मे अनादिकालती वर्तमाने वेदवाक्ये चापौयं प्रथा वरीवनोंति न चित्रम् । कचिचन्दतोऽपरतार्थतो वा यङ्गयात् यमकानुयनकता। तेन 'सर्वगुणौ सन्तो सहदाविव सङ्गती। परस्परस्य शोभायै शब्दार्थों भवत' इति राजानककुन्तलोक्तदिशा शब्दानां व्यञ्जकानुयञ्जकत्वम् । अर्थस्यापि परस्परोनतत्वजनितचमत्कारातिश्य. कदापि यथा, . 'आलिङ्गान्त गु गवति मया ! ते तुघाराद्रिवाता: पूर्व स्परं यदि किल भवदङ्गमेभिस्तवेत्य'स्य
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy