SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २२८ अलङ्कारकौस्तुभः । एते चोक्तप्रकाराः स्वयंव्यया अपि भावान्तरव्यञ्जकाः स्युः । यथा'काई गोपवधू रित्यादी (४थ किरणे ५म श्लोके)। दैन्यादिभिः प्रतिपदव्यायैर्भावरहित्याभाव एव व्यज्यते । यथा वा 'नाभ्यञ्जनीयं सखि ! मे भवत्या नोहर्तनीयञ्च वपुः कदाऽपि । 'न सावधाना स्वनखेष्वसौ'ति ननान्दुरग्रे निजगाद गोपो ॥ १८६ प्रत्र स्वगात्र लग्ननखक्षतगोपनं प्रत्यवाहित्था व्यङ्ग्या, तया च न मे गृहपतेः सङ्गः कदाऽप्यभूत् येनैतत् मम्भावनीयं, तेन कृष्णसङ्गजमेवेति बोड़ा -तेनैते व्यङ्ग्या व्ययान्तरव्यञ्जकाश्च भवन्तौति (X)। अथ प्रस्तारप्रकारेणोक्तानां षोड़शविधानां शाबल्यानां मैदानाह । तत्र सन्धुत्तरा:उप्रश स-पादं मुञ्च' 'विमुञ्च मानिनि ! रु' 'प्रत्येहि, रूएम गता, 'श्रीगोपेन्द्र सुते स्वभावकुटिले का रोषमाकाइति ?' इत्य न्योन्यकथासु के शिमथने भूयः पदं धित्सति श्रद्धाऽधिक्यतेन ततकरयुगेनास्यं रुदत्यप्यधात् ॥ १८७ अत्र 'प्रादं मुझे' त्यमर्षादयः, 'विमुञ्च मानिनि । रुष'भिति कणवाक्याकूतेन, 'कम गति रोषप्रशमः। तत: 'श्रीगोपिन्द्र सुत, इति मतिः, 'स्वभावकुटिल' इत्यसूया, 'का रोषमाकाइती'त्यवहित्या-एभिः शाबल्यम् । 'हे'त्यादिनीतसक्थं, 'रुदती ति दैन्यम्-अनयोः सभिव। अथ श उ प्र स -'हे मुग्धाक्षि ! परिष्वजस्व, कठिना वचादपि त्वं, गुणा. स्ते ते ते क गता' इति क्षणमभृत्तणीन्तती निहतः। एते उक्त प्रकारा मिचारिभावाः स्वयं 'काहं गोपवधू' रित्यादिपदयङ्गया: । एतेषामपि थङ्गयोऽवहित्यादियभिचारी। इदमादि वस्तु यङ्गामुत्तमोत्तभकायं सवतीति ज्ञेयम् । खमाबेति-ननान्द प्रतिगुरुजनं प्रति नखक्षतगोयममहित्था-इदं नख क्षतं श्रीकृष्णासङ्गजन्यमिति बीड़ोदयः। ध्वनेवन्यन्तरोहोरादिश्मपुत्तमोत्तमका भवतीति भावः । मानिनी श्रीराधिका प्रति तस्या विच्छेदेनातियाकुलः ओहाण ग्राह-हे मुग्धाक्षि ! सवते ते गुणाः मन्प्रति क गता: ? इत्यका विकेदजन्यदुःखेन जड़ीभूतः सन् क्षणं (X) तच्च काय नक्षणोदे शनिरूपणांकरण बार प्रदर्शितमेव । सर्वमेतत् ध्वनिकारभाषाया'मनेकशः मरितप्राप्त कल्प' विद्यत इति सहृदयनाममहदयानाञ्च चित्तितो बाक्रियतेतराम्। मालिदासादिकविचक्ररचनासु अादिममहाकाययो रामायणमहा
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy