SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १८२ अलङ्कारकौस्तुभः । दोषान् किं गणयामि तस्य, गुणतां गच्छन्ति ते तत्क्षणामानोऽन्येन पथा भवेद्यदि, तदा सख्यः स एवोच्यताम् ॥ ८४ रोमाञ्चैः सममुत्थितं प्रथमतो, मानेन साह दृशोरघु यावितमाननेन च समं नीतं ममाहोऽप्यधः । सख्यश्चाभरणैः समं मुखरितास्तष्णोकतां प्रापिता (I) मामालोक्य चिरार्जितोऽपि सुदृशा कोपस्तया विस्मृतः ॥ ८५ तत्रापि-निमौलित नेत्रेऽपि दयितः सन्दश्यते । ते दोषास्तत्क्षणे दोषत्वेन दर्शनक्षणे गुप्यतां गच्छन्ति। हे सख्यः भवतीभिरुपदिन्मिार्गत्रयादन्येन पथा यदि मानः सम्भवेत्तदा स एव पन्था उच्यताम्। सखीभिर्य हाच्छिक्षितं मम दर्शने तत् सर्व विपरोतमभूदिति श्रीकृष्ण आह। प्रथमतो मामालोक्य सुडशा तयाऽसनादुत्थितं, 'रोमाञ्चैः समुत्थि 'मित्यनेन रोमाञ्चोऽपि जात;, मानस्य का कथेति भावः। च्यावितं भूमौ पातितं, 'मानेन साई मिति मानोऽप्यधः पातित इत्यर्थः। अंहो ममापराधोऽपि मुखेन सहाधो नोतं लब्नया मुखमपि नम्रौलतमिति शेयम् । अस्माकं निकटे माऽगच्छ, इतो दूरीभवेत्यादि वाक्यमुखरिता: सख्योऽप्यत्याग्रहण तया तूगोकतां प्रापिताः। 'आभरणैः सममिति हस्तादिचालनेन निवारणसमये तासां कणाालङ्कारा अपि मुखरिता बभूवः-तासां तूणोकत्वे ते तूष्णीं बभूवरित्यर्थः। विविधुसुग्धा एव मानग्रहणेऽसामर्थ्यान्मानाचमा इति पूर्वमुक्तम् । ऽप्यभिनन्दनभरो राधाया अन्तिममुग्धाप्रकृतिमनुमापयति। एषु लक्ष्य व वैविधेष्वन्येषु च पयेषु कचित् प्रश्नोत्तरकौतुककृतो लेशः कचिदुचितभाववर्णनानिवन्धो वा सुतरामाखायः। प्रासां भावतादात्मनिहारणे कृष्णप्रेमगरिमैव वरीवति । आविष्कतच तदानन्दवन्दावने कैशोरादिलीलाप्रस्तावे कयाचिदनतिप्रगल्भया गोपललनया मां धवो यदि निहन्ति हन्यतां बान्धवो यदि जहाति होयताम्। साधवो यदि इसन्ति हस्यता माधवः स्वयमरीकृतो मया ॥ अग्रिमदशास्थितप्रगल्भादृष्टान्त 'दूरादुत्थित"मित्यादौ यच्छन्नाकोपावतेश्चन्द्रावल्याः सचार भावाकारवर्णनं तदमरुशतकीयस्य 'एकनास्थनसंस्थिति: परिहते'त्यादिकस्य 'चतुरया कोप: कृतार्थीकत' इत्यन्तस्याकरग्रन्थे घडतस्य पदास्यापाततो विभिन्न कक्षागतपपि सरूपत: समं समसच। वस्तुतश्छलकोपाकृते: पृथक् एथक विकाशः। गहमानेका. नायिका, इतरा तु अतिगूपमावा, यथोक्तमेवेह मूले ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy