SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ पचमकिरणः | अथ मध्यात्त्रैविध्यम्- पादान्तंगमिना चिरानुनयिना नीता प्रसादं शनैराहाय्वलितं (33) मया निगदता भूयः कृतं साहसे । न्यच्चत्कन्धरमु स्मितं मयि मनाग्वत्रापारयन्ती दृशं सीमन्ताग्रनिवेशिताञ्जलिपुटं राधा व्यधाद्दन्दनम् ॥ ८६ आलि ! त्व' वनमालिना निगदिता, प्रायश्वरि ! प्रीयतां, दैवादेष ममानयः समजनि, चन्तव्य एष त्वया । इत्याकर्ण्य सखीमुखात् प्रियवचो मूईनमाधुन्वती सास्मिदेव शिखामणिप्रणयिनं चक्रे प्रणामाञ्जलिम् ॥ ८० दूराष्ट्राय स्तनपटं लोलाङ्गुलीमुद्रया. प्रत्यासेदुषि मय्यमी करयुगेनापादयत्यज्ञ्जलिम् । १८३ श्रपृष्टाऽननपद्ममानयति स्पृष्टा समुत्कम्पते दाक्षिण्यं किमु वामताऽथ सुतनोर्नावेदि किञ्चिन्मया ॥ ८८ अथ प्रगल्भावैविध्यम् - दूरादुत्थितमन्तिकं मयि गत पौठं करेणार्पितं स्मित्वा भाषिणि भाषितं मृदुसुधानिस्यन्दि मन्दं कियत् । श्रीकृष्णः सखायं प्रत्याह । अद्य कुञ्जगृह उपविष्टां राधां सम्बोध्य 'हे प्रिये चन्द्रानने ।' इति वक्तये दॆवान्मन्मुखात् 'चन्द्रावली'ति वाक्यं निर्गतं तच्छ्रुत्वा सा मानिनौ बभूव । ततो मया नानायकेन सा प्रसादं नीता, पश्चात् कौतुकवशादाहाय्र्येण स्वेच्छयैव पूर्वोक्त ' है 'चन्द्रावली'ति स्खलितं निगदता मया भूयस्तस्या मानोत्पत्तार्थ बाइसे छते श्वा मच्चातुर्थं बुड्वा ‘हे घूत्तैशिरोमणे ! तुभ्यं नम' इत्युक्का सोमन्ताग्रनिवेशितामलिपुटं यथा स्यात्तथा वन्दनं व्यधात् । काचित् सखो खयूशेश्वरोमाह --- हे बालि ! श्रीकृष्णेन त्वं निगदिता । श्रीला सोडि मेवाह - देवादेव ममापराधः समजनि । मस्तकस्थशिखामणिसंयुक्त' 'धूर्त्ताय तसे नम' इति प्रणामबोधकाञ्जलिं चक्रे । श्रीकृष्ण - हे सखे! सा मां दूरादोच्य लीलायुक्ता याऽङ्गलीमुद्रा तथाऽवगुवं दीर्घीकरोति । मयि प्रत्यः सेदुधि निकटवर्त्तिनि सति व्यादरबोधकं कारयमेवाश करोति । मया हस्तेन स्पृष्टा सा । (33) 'बाहाय्य स्खलित' मिति पाठ: (क) (ङ) पुस्तकयोः । २५
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy