SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १८४ अलङ्कारकौस्तुभः | आरूढ़ ऽर्द्दमथासनं प्रकटितं सौभाग्यमानिष्यति प्रत्यानिष्टमवामतैव सुदृशो वामत्वमख्यापयत् ॥ ८ अतिगूढमानत्वादियं प्रगल्भाऽग्रिमदशास्थितेव । नो सङ्गीतक मालपन्ति, न शुंकीरध्यापयन्त्यालयो. नानन्दस्तव मन्दिरेऽद्य किमिति खं दोषमाच्छादयन् । यदूचेऽहमिदन्तयापि जगदे भुग्नारुणापाङ्गया 'तुभ्य ं धूर्त्तविये नमोऽस्तु भगवन् मध्यञ्च वीतहिये' ॥ ८० अन्तिम प्रगल्भा यथा ( 34 ) - 'लिष्टा लिष्यति गोकुलेन्द्रतनय' मित्यादि (७५ लोके) । अथासामवस्थाभेदेनाष्टविधत्वमुच्यते । लक्षणेनैव संता गम्या | na विरहोत्कण्ठिताऽदिक्रमः गाढ़ानुरागा प्रागेव लब्धसंज्ञाऽपि हेतुके । विरहे वर्द्धितोत्कण्ठा विरहोत्कण्ठिता मता ॥ ११५का यथा - अन्तः कृन्तति मम् मुर्मरयति, प्राणान् पिनष्टीव मे, दौरामाद्यदनादरोऽद्य विहितः कृष्णे मया मूढ़या । दूरादेव मां दृष्ट्वा तथाऽखनादुत्थितं पश्चान्मयि निकटं गते सति । मयि स्मित्वा भाषिणि सति तथा मन्दं यथा स्यात्तथा कियद्भाषितम् । कथम्भतम् ? सुधायाः म्टदुन्तरग्रमिव । तस्या ग्रसनं मयि ग्रारूप खत्यात्मनः सौभाग्यं तथा प्रकटितम् । तामाश्लिष्यति सति तयाऽपि प्रत्याश्लिष्टं, सा प्रत्यालिङ्गनं कृतवतीत्यर्थः । सुदृशच्चन्द्राबन्या व्यवामताऽनुकूलतेव । श्रीकृष्णाः सुवलमाह-हे सखे! खेन मयैव कृतं यद्दोषं तमाच्छादयितुं तां मानिनों प्रति 'तव मन्दिरेऽद्यानन्दः कथं न भवतो त्यहं यद्रूचे तदा क्रोधेनारुयापानया तयाऽपीदं ' वच्यमाणं जगदे । त्वदुक्तिश्रवणमेव निर्लष्त्वचिह्नमिति चेयम् । अथेति - आसां प्रेयसीना सुत्कण्ठिताद्यवस्था भेदेनाष्टविधत्व मालङ्कारिकै वच्यते । तासामवस्थानां लक्षणकरणेनेव नामान्यपि शेयानि । प्राक् पूर्व गाः पूर्वानुरागो यस्याः सा पश्चात्तब्धसंज्ञाऽपि प्रथमतः कोपाधीनमान - जन्धविरहे पश्चात् कोपे शान्ते च सति तेन सह मिलनेन वर्द्धिता उत्कटा यस्याः मां विरहोत्कटता ज्ञेया । (34) 'अन्तिमगया यथे' त्याद्यंभ! (ख) पुस्तक व मन्येषु पुस्तकेषु न दृश्यते ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy