SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ पञ्चमकिरणः | तं वा सङ्मयस्व सुन्दरि ! मया मज्जीवितन्तेन वा, नापरमस्ति किञ्चिदपि मे सन्तापनिर्वापकम् ॥ ८१ सङ्केतस्थं प्रियं ज्ञात्वा सह सख्यैकिकाऽथ वा । गतभोर्याऽभिसरति सा भवेदभिसारिका ( 1 ) १६ का यथा - श्याम त्वामभिसमन्धतमसे पादार्पण प्रक्रमे स्रस्तो नोलनिचालकस्तनुरुचा निर्हृतमन्धन्तमः । विश्वन्तावदिलाद्वतायितमभूद्गारेऽमिलद्गोरिमा तेनालचितमाजगाम सुतनुः, प्रेम्नस्तवेदं यशः ॥ ८२ अन्यासक्तेन कान्तेन खण्डिताशा तु या निशि । प्रातस्तद्भोग चिह्नानि वौच्चाद्विग्ना तु खण्डिता ॥। ११७ का यथा- - 'पद्मिन्यहं कुमुदिनी किल मेवेत्यादि ( ३य किरगो ३८ श्लोक: ) । મ मयाऽद्य कृष्ण योऽनादरों विहितः स ममान्तःकरणं विनत्ति । सुमेरस्तुषाभिः, मम्मे ताशाग्निषत् करोति । हे सुन्दरि ! मया सह श्रीकृष्ण सङ्गमयख अथवा तेन मञ्जीवितं खङ्गमयख । सख्या सह किंवा एकाकिन्यभिसरति । हे श्याम ! सुतनुम्मन सखा त्वामनिमत्त गाढान्धकाररात्रो पादार्पणारम्भ त्वराति शयादङ्गान्नीलवस्त्रं सस्तं वस्त्ररूपावर गत तनुकान्त्याऽन्धकारोऽवि गतः, अतोऽभिसारे महान् विघ्नो बभूव । पश्चाद्भाग्येन तस्य देहस्य पीतकान्त्या विश्वमेवेलावृतायितं पीतवर्थ. मभूत्-सुमेोर्निकटवर्त्तिभू मेरिलावृतसंज्ञा सा भूमिः सुमेरोः पीतकान्त्या बंदा पौतवयवेति। गौरवर्णवृन्दावनप्रदेशे तस्या देहस्य गौरवाऽमिलत्, तेन हेतुनाऽलचितं यथा स्यात्तथा तव निकटमाजगाम । त्वद्दिषयक प्रेम्न एवंदं यशः । बन्धनायकाऽखक्तेन अतएव निशि तन्निकटागमनेऽसमर्थेन श्रीकृष्णोन खडिता सम्भोगाशा यस्या एवम्भूता या प्रातः काल अपराध माननार्थमागतस्य श्रीकृष्णस्य सम्भोगचज्ञानि वीक्ष्य कोपेन मानिनी बभूव (J), सा खण्डितोच्यते । (J) विरहोत्कण्ठिताद्यष्टविधनायिकाभेदलक्षणं कचिन्मूलतो भरतज्ञतादव चोनादशरूपक-दर्पणादि-याख्यातादा मनाङ् भिन्नम् - प्रेमवैचित्र]घटनायां विभिन्ना दशा वैष्णवरनशास्त्रकारैः खवम्प्रदाय मत मनुवर्त्तमानैराकरादितो विभिन्न संज्ञाभिर्विहिताः, अप्राकृताश्रितरखत्वेन च तथा संस्थाप्रस्थानं तेषां नाखङ्गतमिति च ज्ञेयम् । एवमभिसारिकाला याऽभिवरति चैव केवलमभिसारिका न पुनः प्राचोन मतमतुस्टब 'बभिचारयते कान्त
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy